सुबन्तावली दशहोतृ

Roma

पुमान्एकद्विबहु
प्रथमादशहोता दशहोतारौ दशहोतारः
सम्बोधनम्दशहोतः दशहोतारौ दशहोतारः
द्वितीयादशहोतारम् दशहोतारौ दशहोतॄन्
तृतीयादशहोत्रा दशहोतृभ्याम् दशहोतृभिः
चतुर्थीदशहोत्रे दशहोतृभ्याम् दशहोतृभ्यः
पञ्चमीदशहोतुः दशहोतृभ्याम् दशहोतृभ्यः
षष्ठीदशहोतुः दशहोत्रोः दशहोतॄणाम्
सप्तमीदशहोतरि दशहोत्रोः दशहोतृषु

समास दशहोतृ

अव्यय ॰दशहोतृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria