सुबन्तावली अनुवृत्तिप्रत्ययहेतु

Roma

पुमान्एकद्विबहु
प्रथमाअनुवृत्तिप्रत्ययहेतुः अनुवृत्तिप्रत्ययहेतू अनुवृत्तिप्रत्ययहेतवः
सम्बोधनम्अनुवृत्तिप्रत्ययहेतो अनुवृत्तिप्रत्ययहेतू अनुवृत्तिप्रत्ययहेतवः
द्वितीयाअनुवृत्तिप्रत्ययहेतुम् अनुवृत्तिप्रत्ययहेतू अनुवृत्तिप्रत्ययहेतून्
तृतीयाअनुवृत्तिप्रत्ययहेतुना अनुवृत्तिप्रत्ययहेतुभ्याम् अनुवृत्तिप्रत्ययहेतुभिः
चतुर्थीअनुवृत्तिप्रत्ययहेतवे अनुवृत्तिप्रत्ययहेतुभ्याम् अनुवृत्तिप्रत्ययहेतुभ्यः
पञ्चमीअनुवृत्तिप्रत्ययहेतोः अनुवृत्तिप्रत्ययहेतुभ्याम् अनुवृत्तिप्रत्ययहेतुभ्यः
षष्ठीअनुवृत्तिप्रत्ययहेतोः अनुवृत्तिप्रत्ययहेत्वोः अनुवृत्तिप्रत्ययहेतूनाम्
सप्तमीअनुवृत्तिप्रत्ययहेतौ अनुवृत्तिप्रत्ययहेत्वोः अनुवृत्तिप्रत्ययहेतुषु

समास अनुवृत्तिप्रत्ययहेतु

अव्यय ॰अनुवृत्तिप्रत्ययहेतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria