सुबन्तावली अनुलोमविलोम

Roma

पुमान्एकद्विबहु
प्रथमाअनुलोमविलोमः अनुलोमविलोमौ अनुलोमविलोमाः
सम्बोधनम्अनुलोमविलोम अनुलोमविलोमौ अनुलोमविलोमाः
द्वितीयाअनुलोमविलोमम् अनुलोमविलोमौ अनुलोमविलोमान्
तृतीयाअनुलोमविलोमेन अनुलोमविलोमाभ्याम् अनुलोमविलोमैः अनुलोमविलोमेभिः
चतुर्थीअनुलोमविलोमाय अनुलोमविलोमाभ्याम् अनुलोमविलोमेभ्यः
पञ्चमीअनुलोमविलोमात् अनुलोमविलोमाभ्याम् अनुलोमविलोमेभ्यः
षष्ठीअनुलोमविलोमस्य अनुलोमविलोमयोः अनुलोमविलोमानाम्
सप्तमीअनुलोमविलोमे अनुलोमविलोमयोः अनुलोमविलोमेषु

समास अनुलोमविलोम

अव्यय ॰अनुलोमविलोमम् ॰अनुलोमविलोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria