सुबन्तावली अनन्तेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाअनन्तेश्वरः अनन्तेश्वरौ अनन्तेश्वराः
सम्बोधनम्अनन्तेश्वर अनन्तेश्वरौ अनन्तेश्वराः
द्वितीयाअनन्तेश्वरम् अनन्तेश्वरौ अनन्तेश्वरान्
तृतीयाअनन्तेश्वरेण अनन्तेश्वराभ्याम् अनन्तेश्वरैः अनन्तेश्वरेभिः
चतुर्थीअनन्तेश्वराय अनन्तेश्वराभ्याम् अनन्तेश्वरेभ्यः
पञ्चमीअनन्तेश्वरात् अनन्तेश्वराभ्याम् अनन्तेश्वरेभ्यः
षष्ठीअनन्तेश्वरस्य अनन्तेश्वरयोः अनन्तेश्वराणाम्
सप्तमीअनन्तेश्वरे अनन्तेश्वरयोः अनन्तेश्वरेषु

समास अनन्तेश्वर

अव्यय ॰अनन्तेश्वरम् ॰अनन्तेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria