सुबन्तावली आलम्बनविभाव

Roma

पुमान्एकद्विबहु
प्रथमाआलम्बनविभावः आलम्बनविभावौ आलम्बनविभावाः
सम्बोधनम्आलम्बनविभाव आलम्बनविभावौ आलम्बनविभावाः
द्वितीयाआलम्बनविभावम् आलम्बनविभावौ आलम्बनविभावान्
तृतीयाआलम्बनविभावेन आलम्बनविभावाभ्याम् आलम्बनविभावैः आलम्बनविभावेभिः
चतुर्थीआलम्बनविभावाय आलम्बनविभावाभ्याम् आलम्बनविभावेभ्यः
पञ्चमीआलम्बनविभावात् आलम्बनविभावाभ्याम् आलम्बनविभावेभ्यः
षष्ठीआलम्बनविभावस्य आलम्बनविभावयोः आलम्बनविभावानाम्
सप्तमीआलम्बनविभावे आलम्बनविभावयोः आलम्बनविभावेषु

समास आलम्बनविभाव

अव्यय ॰आलम्बनविभावम् ॰आलम्बनविभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria