सुबन्तावली ?रथकामितवत्

Roma

पुमान्एकद्विबहु
प्रथमारथकामितवान् रथकामितवन्तौ रथकामितवन्तः
सम्बोधनम्रथकामितवन् रथकामितवन्तौ रथकामितवन्तः
द्वितीयारथकामितवन्तम् रथकामितवन्तौ रथकामितवतः
तृतीयारथकामितवता रथकामितवद्भ्याम् रथकामितवद्भिः
चतुर्थीरथकामितवते रथकामितवद्भ्याम् रथकामितवद्भ्यः
पञ्चमीरथकामितवतः रथकामितवद्भ्याम् रथकामितवद्भ्यः
षष्ठीरथकामितवतः रथकामितवतोः रथकामितवताम्
सप्तमीरथकामितवति रथकामितवतोः रथकामितवत्सु

समास रथकामितवत्

अव्यय ॰रथकामितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria