सुबन्तावली ?कदर्थितवत्

Roma

पुमान्एकद्विबहु
प्रथमाकदर्थितवान् कदर्थितवन्तौ कदर्थितवन्तः
सम्बोधनम्कदर्थितवन् कदर्थितवन्तौ कदर्थितवन्तः
द्वितीयाकदर्थितवन्तम् कदर्थितवन्तौ कदर्थितवतः
तृतीयाकदर्थितवता कदर्थितवद्भ्याम् कदर्थितवद्भिः
चतुर्थीकदर्थितवते कदर्थितवद्भ्याम् कदर्थितवद्भ्यः
पञ्चमीकदर्थितवतः कदर्थितवद्भ्याम् कदर्थितवद्भ्यः
षष्ठीकदर्थितवतः कदर्थितवतोः कदर्थितवताम्
सप्तमीकदर्थितवति कदर्थितवतोः कदर्थितवत्सु

समास कदर्थितवत्

अव्यय ॰कदर्थितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria