सुबन्तावली ?अगदितवत्

Roma

पुमान्एकद्विबहु
प्रथमाअगदितवान् अगदितवन्तौ अगदितवन्तः
सम्बोधनम्अगदितवन् अगदितवन्तौ अगदितवन्तः
द्वितीयाअगदितवन्तम् अगदितवन्तौ अगदितवतः
तृतीयाअगदितवता अगदितवद्भ्याम् अगदितवद्भिः
चतुर्थीअगदितवते अगदितवद्भ्याम् अगदितवद्भ्यः
पञ्चमीअगदितवतः अगदितवद्भ्याम् अगदितवद्भ्यः
षष्ठीअगदितवतः अगदितवतोः अगदितवताम्
सप्तमीअगदितवति अगदितवतोः अगदितवत्सु

समास अगदितवत्

अव्यय ॰अगदितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria