सुबन्तावली ?कण्डूयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकण्डूयितव्यः कण्डूयितव्यौ कण्डूयितव्याः
सम्बोधनम्कण्डूयितव्य कण्डूयितव्यौ कण्डूयितव्याः
द्वितीयाकण्डूयितव्यम् कण्डूयितव्यौ कण्डूयितव्यान्
तृतीयाकण्डूयितव्येन कण्डूयितव्याभ्याम् कण्डूयितव्यैः कण्डूयितव्येभिः
चतुर्थीकण्डूयितव्याय कण्डूयितव्याभ्याम् कण्डूयितव्येभ्यः
पञ्चमीकण्डूयितव्यात् कण्डूयितव्याभ्याम् कण्डूयितव्येभ्यः
षष्ठीकण्डूयितव्यस्य कण्डूयितव्ययोः कण्डूयितव्यानाम्
सप्तमीकण्डूयितव्ये कण्डूयितव्ययोः कण्डूयितव्येषु

समास कण्डूयितव्य

अव्यय ॰कण्डूयितव्यम् ॰कण्डूयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria