सुबन्तावली ?नीलायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानीलायिष्यमाणः नीलायिष्यमाणौ नीलायिष्यमाणाः
सम्बोधनम्नीलायिष्यमाण नीलायिष्यमाणौ नीलायिष्यमाणाः
द्वितीयानीलायिष्यमाणम् नीलायिष्यमाणौ नीलायिष्यमाणान्
तृतीयानीलायिष्यमाणेन नीलायिष्यमाणाभ्याम् नीलायिष्यमाणैः नीलायिष्यमाणेभिः
चतुर्थीनीलायिष्यमाणाय नीलायिष्यमाणाभ्याम् नीलायिष्यमाणेभ्यः
पञ्चमीनीलायिष्यमाणात् नीलायिष्यमाणाभ्याम् नीलायिष्यमाणेभ्यः
षष्ठीनीलायिष्यमाणस्य नीलायिष्यमाणयोः नीलायिष्यमाणानाम्
सप्तमीनीलायिष्यमाणे नीलायिष्यमाणयोः नीलायिष्यमाणेषु

समास नीलायिष्यमाण

अव्यय ॰नीलायिष्यमाणम् ॰नीलायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria