सुबन्तावली ?कण्डूयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकण्डूयिष्यमाणः कण्डूयिष्यमाणौ कण्डूयिष्यमाणाः
सम्बोधनम्कण्डूयिष्यमाण कण्डूयिष्यमाणौ कण्डूयिष्यमाणाः
द्वितीयाकण्डूयिष्यमाणम् कण्डूयिष्यमाणौ कण्डूयिष्यमाणान्
तृतीयाकण्डूयिष्यमाणेन कण्डूयिष्यमाणाभ्याम् कण्डूयिष्यमाणैः कण्डूयिष्यमाणेभिः
चतुर्थीकण्डूयिष्यमाणाय कण्डूयिष्यमाणाभ्याम् कण्डूयिष्यमाणेभ्यः
पञ्चमीकण्डूयिष्यमाणात् कण्डूयिष्यमाणाभ्याम् कण्डूयिष्यमाणेभ्यः
षष्ठीकण्डूयिष्यमाणस्य कण्डूयिष्यमाणयोः कण्डूयिष्यमाणानाम्
सप्तमीकण्डूयिष्यमाणे कण्डूयिष्यमाणयोः कण्डूयिष्यमाणेषु

समास कण्डूयिष्यमाण

अव्यय ॰कण्डूयिष्यमाणम् ॰कण्डूयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria