सुबन्तावली ?त्रयोविंशतितमी

Roma

स्त्रीएकद्विबहु
प्रथमात्रयोविंशतितमी त्रयोविंशतितम्यौ त्रयोविंशतितम्यः
सम्बोधनम्त्रयोविंशतितमि त्रयोविंशतितम्यौ त्रयोविंशतितम्यः
द्वितीयात्रयोविंशतितमीम् त्रयोविंशतितम्यौ त्रयोविंशतितमीः
तृतीयात्रयोविंशतितम्या त्रयोविंशतितमीभ्याम् त्रयोविंशतितमीभिः
चतुर्थीत्रयोविंशतितम्यै त्रयोविंशतितमीभ्याम् त्रयोविंशतितमीभ्यः
पञ्चमीत्रयोविंशतितम्याः त्रयोविंशतितमीभ्याम् त्रयोविंशतितमीभ्यः
षष्ठीत्रयोविंशतितम्याः त्रयोविंशतितम्योः त्रयोविंशतितमीनाम्
सप्तमीत्रयोविंशतितम्याम् त्रयोविंशतितम्योः त्रयोविंशतितमीषु

समास त्रयोविंशतितमि त्रयोविंशतितमी

अव्यय ॰त्रयोविंशतितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria