सुबन्तावली करसञ्ज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमाकरसञ्ज्ञा करसञ्ज्ञे करसञ्ज्ञाः
सम्बोधनम्करसञ्ज्ञे करसञ्ज्ञे करसञ्ज्ञाः
द्वितीयाकरसञ्ज्ञाम् करसञ्ज्ञे करसञ्ज्ञाः
तृतीयाकरसञ्ज्ञया करसञ्ज्ञाभ्याम् करसञ्ज्ञाभिः
चतुर्थीकरसञ्ज्ञायै करसञ्ज्ञाभ्याम् करसञ्ज्ञाभ्यः
पञ्चमीकरसञ्ज्ञायाः करसञ्ज्ञाभ्याम् करसञ्ज्ञाभ्यः
षष्ठीकरसञ्ज्ञायाः करसञ्ज्ञयोः करसञ्ज्ञानाम्
सप्तमीकरसञ्ज्ञायाम् करसञ्ज्ञयोः करसञ्ज्ञासु

अव्यय ॰करसञ्ज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria