सुबन्तावली जहदजहल्लक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाजहदजहल्लक्षणा जहदजहल्लक्षणे जहदजहल्लक्षणाः
सम्बोधनम्जहदजहल्लक्षणे जहदजहल्लक्षणे जहदजहल्लक्षणाः
द्वितीयाजहदजहल्लक्षणाम् जहदजहल्लक्षणे जहदजहल्लक्षणाः
तृतीयाजहदजहल्लक्षणया जहदजहल्लक्षणाभ्याम् जहदजहल्लक्षणाभिः
चतुर्थीजहदजहल्लक्षणायै जहदजहल्लक्षणाभ्याम् जहदजहल्लक्षणाभ्यः
पञ्चमीजहदजहल्लक्षणायाः जहदजहल्लक्षणाभ्याम् जहदजहल्लक्षणाभ्यः
षष्ठीजहदजहल्लक्षणायाः जहदजहल्लक्षणयोः जहदजहल्लक्षणानाम्
सप्तमीजहदजहल्लक्षणायाम् जहदजहल्लक्षणयोः जहदजहल्लक्षणासु

अव्यय ॰जहदजहल्लक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria