सुबन्तावली धर्मानुबन्धिश्लोकचतुर्दशी

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मानुबन्धिश्लोकचतुर्दशी धर्मानुबन्धिश्लोकचतुर्दश्यौ धर्मानुबन्धिश्लोकचतुर्दश्यः
सम्बोधनम्धर्मानुबन्धिश्लोकचतुर्दशि धर्मानुबन्धिश्लोकचतुर्दश्यौ धर्मानुबन्धिश्लोकचतुर्दश्यः
द्वितीयाधर्मानुबन्धिश्लोकचतुर्दशीम् धर्मानुबन्धिश्लोकचतुर्दश्यौ धर्मानुबन्धिश्लोकचतुर्दशीः
तृतीयाधर्मानुबन्धिश्लोकचतुर्दश्या धर्मानुबन्धिश्लोकचतुर्दशीभ्याम् धर्मानुबन्धिश्लोकचतुर्दशीभिः
चतुर्थीधर्मानुबन्धिश्लोकचतुर्दश्यै धर्मानुबन्धिश्लोकचतुर्दशीभ्याम् धर्मानुबन्धिश्लोकचतुर्दशीभ्यः
पञ्चमीधर्मानुबन्धिश्लोकचतुर्दश्याः धर्मानुबन्धिश्लोकचतुर्दशीभ्याम् धर्मानुबन्धिश्लोकचतुर्दशीभ्यः
षष्ठीधर्मानुबन्धिश्लोकचतुर्दश्याः धर्मानुबन्धिश्लोकचतुर्दश्योः धर्मानुबन्धिश्लोकचतुर्दशीनाम्
सप्तमीधर्मानुबन्धिश्लोकचतुर्दश्याम् धर्मानुबन्धिश्लोकचतुर्दश्योः धर्मानुबन्धिश्लोकचतुर्दशीषु

समास धर्मानुबन्धिश्लोकचतुर्दशि धर्मानुबन्धिश्लोकचतुर्दशी

अव्यय ॰धर्मानुबन्धिश्लोकचतुर्दशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria