सुबन्तावली ?अनुलेपनार्द्रा

Roma

स्त्रीएकद्विबहु
प्रथमाअनुलेपनार्द्रा अनुलेपनार्द्रे अनुलेपनार्द्राः
सम्बोधनम्अनुलेपनार्द्रे अनुलेपनार्द्रे अनुलेपनार्द्राः
द्वितीयाअनुलेपनार्द्राम् अनुलेपनार्द्रे अनुलेपनार्द्राः
तृतीयाअनुलेपनार्द्रया अनुलेपनार्द्राभ्याम् अनुलेपनार्द्राभिः
चतुर्थीअनुलेपनार्द्रायै अनुलेपनार्द्राभ्याम् अनुलेपनार्द्राभ्यः
पञ्चमीअनुलेपनार्द्रायाः अनुलेपनार्द्राभ्याम् अनुलेपनार्द्राभ्यः
षष्ठीअनुलेपनार्द्रायाः अनुलेपनार्द्रयोः अनुलेपनार्द्राणाम्
सप्तमीअनुलेपनार्द्रायाम् अनुलेपनार्द्रयोः अनुलेपनार्द्रासु

अव्यय ॰अनुलेपनार्द्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria