सुबन्तावली ?आयतलोचना

Roma

स्त्रीएकद्विबहु
प्रथमाआयतलोचना आयतलोचने आयतलोचनाः
सम्बोधनम्आयतलोचने आयतलोचने आयतलोचनाः
द्वितीयाआयतलोचनाम् आयतलोचने आयतलोचनाः
तृतीयाआयतलोचनया आयतलोचनाभ्याम् आयतलोचनाभिः
चतुर्थीआयतलोचनायै आयतलोचनाभ्याम् आयतलोचनाभ्यः
पञ्चमीआयतलोचनायाः आयतलोचनाभ्याम् आयतलोचनाभ्यः
षष्ठीआयतलोचनायाः आयतलोचनयोः आयतलोचनानाम्
सप्तमीआयतलोचनायाम् आयतलोचनयोः आयतलोचनासु

अव्यय ॰आयतलोचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria