सुबन्तावली ?आहता

Roma

स्त्रीएकद्विबहु
प्रथमाआहता आहते आहताः
सम्बोधनम्आहते आहते आहताः
द्वितीयाआहताम् आहते आहताः
तृतीयाआहतया आहताभ्याम् आहताभिः
चतुर्थीआहतायै आहताभ्याम् आहताभ्यः
पञ्चमीआहतायाः आहताभ्याम् आहताभ्यः
षष्ठीआहतायाः आहतयोः आहतानाम्
सप्तमीआहतायाम् आहतयोः आहतासु

अव्यय ॰आहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria