सुबन्तावली ?कदर्थयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकदर्थयन्ती कदर्थयन्त्यौ कदर्थयन्त्यः
सम्बोधनम्कदर्थयन्ति कदर्थयन्त्यौ कदर्थयन्त्यः
द्वितीयाकदर्थयन्तीम् कदर्थयन्त्यौ कदर्थयन्तीः
तृतीयाकदर्थयन्त्या कदर्थयन्तीभ्याम् कदर्थयन्तीभिः
चतुर्थीकदर्थयन्त्यै कदर्थयन्तीभ्याम् कदर्थयन्तीभ्यः
पञ्चमीकदर्थयन्त्याः कदर्थयन्तीभ्याम् कदर्थयन्तीभ्यः
षष्ठीकदर्थयन्त्याः कदर्थयन्त्योः कदर्थयन्तीनाम्
सप्तमीकदर्थयन्त्याम् कदर्थयन्त्योः कदर्थयन्तीषु

समास कदर्थयन्ति कदर्थयन्ती

अव्यय ॰कदर्थयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria