सुबन्तावली ?अञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअञ्जिष्यन्ती अञ्जिष्यन्त्यौ अञ्जिष्यन्त्यः
सम्बोधनम्अञ्जिष्यन्ति अञ्जिष्यन्त्यौ अञ्जिष्यन्त्यः
द्वितीयाअञ्जिष्यन्तीम् अञ्जिष्यन्त्यौ अञ्जिष्यन्तीः
तृतीयाअञ्जिष्यन्त्या अञ्जिष्यन्तीभ्याम् अञ्जिष्यन्तीभिः
चतुर्थीअञ्जिष्यन्त्यै अञ्जिष्यन्तीभ्याम् अञ्जिष्यन्तीभ्यः
पञ्चमीअञ्जिष्यन्त्याः अञ्जिष्यन्तीभ्याम् अञ्जिष्यन्तीभ्यः
षष्ठीअञ्जिष्यन्त्याः अञ्जिष्यन्त्योः अञ्जिष्यन्तीनाम्
सप्तमीअञ्जिष्यन्त्याम् अञ्जिष्यन्त्योः अञ्जिष्यन्तीषु

समास अञ्जिष्यन्ति अञ्जिष्यन्ती

अव्यय ॰अञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria