Conjugation tables of śānta

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśāntayāmi śāntayāvaḥ śāntayāmaḥ
Secondśāntayasi śāntayathaḥ śāntayatha
Thirdśāntayati śāntayataḥ śāntayanti


PassiveSingularDualPlural
Firstśāntye śāntyāvahe śāntyāmahe
Secondśāntyase śāntyethe śāntyadhve
Thirdśāntyate śāntyete śāntyante


Imperfect

ActiveSingularDualPlural
Firstaśāntayam aśāntayāva aśāntayāma
Secondaśāntayaḥ aśāntayatam aśāntayata
Thirdaśāntayat aśāntayatām aśāntayan


PassiveSingularDualPlural
Firstaśāntye aśāntyāvahi aśāntyāmahi
Secondaśāntyathāḥ aśāntyethām aśāntyadhvam
Thirdaśāntyata aśāntyetām aśāntyanta


Optative

ActiveSingularDualPlural
Firstśāntayeyam śāntayeva śāntayema
Secondśāntayeḥ śāntayetam śāntayeta
Thirdśāntayet śāntayetām śāntayeyuḥ


PassiveSingularDualPlural
Firstśāntyeya śāntyevahi śāntyemahi
Secondśāntyethāḥ śāntyeyāthām śāntyedhvam
Thirdśāntyeta śāntyeyātām śāntyeran


Imperative

ActiveSingularDualPlural
Firstśāntayāni śāntayāva śāntayāma
Secondśāntaya śāntayatam śāntayata
Thirdśāntayatu śāntayatām śāntayantu


PassiveSingularDualPlural
Firstśāntyai śāntyāvahai śāntyāmahai
Secondśāntyasva śāntyethām śāntyadhvam
Thirdśāntyatām śāntyetām śāntyantām


Future

ActiveSingularDualPlural
Firstśāntayiṣyāmi śāntayiṣyāvaḥ śāntayiṣyāmaḥ
Secondśāntayiṣyasi śāntayiṣyathaḥ śāntayiṣyatha
Thirdśāntayiṣyati śāntayiṣyataḥ śāntayiṣyanti


MiddleSingularDualPlural
Firstśāntayiṣye śāntayiṣyāvahe śāntayiṣyāmahe
Secondśāntayiṣyase śāntayiṣyethe śāntayiṣyadhve
Thirdśāntayiṣyate śāntayiṣyete śāntayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśāntayitāsmi śāntayitāsvaḥ śāntayitāsmaḥ
Secondśāntayitāsi śāntayitāsthaḥ śāntayitāstha
Thirdśāntayitā śāntayitārau śāntayitāraḥ

Participles

Past Passive Participle
śāntita m. n. śāntitā f.

Past Active Participle
śāntitavat m. n. śāntitavatī f.

Present Active Participle
śāntayat m. n. śāntayantī f.

Present Passive Participle
śāntyamāna m. n. śāntyamānā f.

Future Active Participle
śāntayiṣyat m. n. śāntayiṣyantī f.

Future Middle Participle
śāntayiṣyamāṇa m. n. śāntayiṣyamāṇā f.

Future Passive Participle
śāntayitavya m. n. śāntayitavyā f.

Future Passive Participle
śāntya m. n. śāntyā f.

Future Passive Participle
śāntanīya m. n. śāntanīyā f.

Indeclinable forms

Infinitive
śāntayitum

Absolutive
śāntayitvā

Periphrastic Perfect
śāntayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria