Conjugation tables of śāṇa_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśāṇīyāmi śāṇīyāvaḥ śāṇīyāmaḥ
Secondśāṇīyasi śāṇīyathaḥ śāṇīyatha
Thirdśāṇīyati śāṇīyataḥ śāṇīyanti


Imperfect

ActiveSingularDualPlural
Firstaśāṇīyam aśāṇīyāva aśāṇīyāma
Secondaśāṇīyaḥ aśāṇīyatam aśāṇīyata
Thirdaśāṇīyat aśāṇīyatām aśāṇīyan


Optative

ActiveSingularDualPlural
Firstśāṇīyeyam śāṇīyeva śāṇīyema
Secondśāṇīyeḥ śāṇīyetam śāṇīyeta
Thirdśāṇīyet śāṇīyetām śāṇīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstśāṇīyāni śāṇīyāva śāṇīyāma
Secondśāṇīya śāṇīyatam śāṇīyata
Thirdśāṇīyatu śāṇīyatām śāṇīyantu


Future

ActiveSingularDualPlural
Firstśāṇīyiṣyāmi śāṇīyiṣyāvaḥ śāṇīyiṣyāmaḥ
Secondśāṇīyiṣyasi śāṇīyiṣyathaḥ śāṇīyiṣyatha
Thirdśāṇīyiṣyati śāṇīyiṣyataḥ śāṇīyiṣyanti


MiddleSingularDualPlural
Firstśāṇīyiṣye śāṇīyiṣyāvahe śāṇīyiṣyāmahe
Secondśāṇīyiṣyase śāṇīyiṣyethe śāṇīyiṣyadhve
Thirdśāṇīyiṣyate śāṇīyiṣyete śāṇīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśāṇīyitāsmi śāṇīyitāsvaḥ śāṇīyitāsmaḥ
Secondśāṇīyitāsi śāṇīyitāsthaḥ śāṇīyitāstha
Thirdśāṇīyitā śāṇīyitārau śāṇīyitāraḥ

Participles

Past Passive Participle
śāṇita m. n. śāṇitā f.

Past Active Participle
śāṇitavat m. n. śāṇitavatī f.

Present Active Participle
śāṇīyat m. n. śāṇīyantī f.

Future Active Participle
śāṇīyiṣyat m. n. śāṇīyiṣyantī f.

Future Middle Participle
śāṇīyiṣyamāṇa m. n. śāṇīyiṣyamāṇā f.

Future Passive Participle
śāṇīyitavya m. n. śāṇīyitavyā f.

Indeclinable forms

Infinitive
śāṇīyitum

Absolutive
śāṇīyitvā

Periphrastic Perfect
śāṇīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria