Conjugation tables of tantra

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttantrayāmi tantrayāvaḥ tantrayāmaḥ
Secondtantrayasi tantrayathaḥ tantrayatha
Thirdtantrayati tantrayataḥ tantrayanti


PassiveSingularDualPlural
Firsttantrye tantryāvahe tantryāmahe
Secondtantryase tantryethe tantryadhve
Thirdtantryate tantryete tantryante


Imperfect

ActiveSingularDualPlural
Firstatantrayam atantrayāva atantrayāma
Secondatantrayaḥ atantrayatam atantrayata
Thirdatantrayat atantrayatām atantrayan


PassiveSingularDualPlural
Firstatantrye atantryāvahi atantryāmahi
Secondatantryathāḥ atantryethām atantryadhvam
Thirdatantryata atantryetām atantryanta


Optative

ActiveSingularDualPlural
Firsttantrayeyam tantrayeva tantrayema
Secondtantrayeḥ tantrayetam tantrayeta
Thirdtantrayet tantrayetām tantrayeyuḥ


PassiveSingularDualPlural
Firsttantryeya tantryevahi tantryemahi
Secondtantryethāḥ tantryeyāthām tantryedhvam
Thirdtantryeta tantryeyātām tantryeran


Imperative

ActiveSingularDualPlural
Firsttantrayāṇi tantrayāva tantrayāma
Secondtantraya tantrayatam tantrayata
Thirdtantrayatu tantrayatām tantrayantu


PassiveSingularDualPlural
Firsttantryai tantryāvahai tantryāmahai
Secondtantryasva tantryethām tantryadhvam
Thirdtantryatām tantryetām tantryantām


Future

ActiveSingularDualPlural
Firsttantrayiṣyāmi tantrayiṣyāvaḥ tantrayiṣyāmaḥ
Secondtantrayiṣyasi tantrayiṣyathaḥ tantrayiṣyatha
Thirdtantrayiṣyati tantrayiṣyataḥ tantrayiṣyanti


MiddleSingularDualPlural
Firsttantrayiṣye tantrayiṣyāvahe tantrayiṣyāmahe
Secondtantrayiṣyase tantrayiṣyethe tantrayiṣyadhve
Thirdtantrayiṣyate tantrayiṣyete tantrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttantrayitāsmi tantrayitāsvaḥ tantrayitāsmaḥ
Secondtantrayitāsi tantrayitāsthaḥ tantrayitāstha
Thirdtantrayitā tantrayitārau tantrayitāraḥ

Participles

Past Passive Participle
tantrita m. n. tantritā f.

Past Active Participle
tantritavat m. n. tantritavatī f.

Present Active Participle
tantrayat m. n. tantrayantī f.

Present Passive Participle
tantryamāṇa m. n. tantryamāṇā f.

Future Active Participle
tantrayiṣyat m. n. tantrayiṣyantī f.

Future Middle Participle
tantrayiṣyamāṇa m. n. tantrayiṣyamāṇā f.

Future Passive Participle
tantrayitavya m. n. tantrayitavyā f.

Future Passive Participle
tantrya m. n. tantryā f.

Future Passive Participle
tantraṇīya m. n. tantraṇīyā f.

Indeclinable forms

Infinitive
tantrayitum

Absolutive
tantrayitvā

Periphrastic Perfect
tantrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria