Conjugation tables of tandr

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsttandraye tandrayāvahe tandrayāmahe
Secondtandrayase tandrayethe tandrayadhve
Thirdtandrayate tandrayete tandrayante


PassiveSingularDualPlural
Firsttandrye tandryāvahe tandryāmahe
Secondtandryase tandryethe tandryadhve
Thirdtandryate tandryete tandryante


Imperfect

MiddleSingularDualPlural
Firstatandraye atandrayāvahi atandrayāmahi
Secondatandrayathāḥ atandrayethām atandrayadhvam
Thirdatandrayata atandrayetām atandrayanta


PassiveSingularDualPlural
Firstatandrye atandryāvahi atandryāmahi
Secondatandryathāḥ atandryethām atandryadhvam
Thirdatandryata atandryetām atandryanta


Optative

MiddleSingularDualPlural
Firsttandrayeya tandrayevahi tandrayemahi
Secondtandrayethāḥ tandrayeyāthām tandrayedhvam
Thirdtandrayeta tandrayeyātām tandrayeran


PassiveSingularDualPlural
Firsttandryeya tandryevahi tandryemahi
Secondtandryethāḥ tandryeyāthām tandryedhvam
Thirdtandryeta tandryeyātām tandryeran


Imperative

MiddleSingularDualPlural
Firsttandrayai tandrayāvahai tandrayāmahai
Secondtandrayasva tandrayethām tandrayadhvam
Thirdtandrayatām tandrayetām tandrayantām


PassiveSingularDualPlural
Firsttandryai tandryāvahai tandryāmahai
Secondtandryasva tandryethām tandryadhvam
Thirdtandryatām tandryetām tandryantām


Future

MiddleSingularDualPlural
Firsttandrayiṣye tandrayiṣyāvahe tandrayiṣyāmahe
Secondtandrayiṣyase tandrayiṣyethe tandrayiṣyadhve
Thirdtandrayiṣyate tandrayiṣyete tandrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttandrayitāsmi tandrayitāsvaḥ tandrayitāsmaḥ
Secondtandrayitāsi tandrayitāsthaḥ tandrayitāstha
Thirdtandrayitā tandrayitārau tandrayitāraḥ

Participles

Past Passive Participle
tandrita m. n. tandritā f.

Past Active Participle
tandritavat m. n. tandritavatī f.

Present Middle Participle
tandrayamāṇa m. n. tandrayamāṇā f.

Present Passive Participle
tandryamāṇa m. n. tandryamāṇā f.

Future Middle Participle
tandrayiṣyamāṇa m. n. tandrayiṣyamāṇā f.

Future Passive Participle
tandrayitavya m. n. tandrayitavyā f.

Future Passive Participle
tandrya m. n. tandryā f.

Future Passive Participle
tandraṇīya m. n. tandraṇīyā f.

Indeclinable forms

Infinitive
tandrayitum

Absolutive
tandrayitvā

Absolutive
-tandrya

Periphrastic Perfect
tandrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria