Conjugation tables of styā

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firststyāye styāyāvahe styāyāmahe
Secondstyāyase styāyethe styāyadhve
Thirdstyāyate styāyete styāyante


PassiveSingularDualPlural
Firststīye stīyāvahe stīyāmahe
Secondstīyase stīyethe stīyadhve
Thirdstīyate stīyete stīyante


Imperfect

MiddleSingularDualPlural
Firstastyāye astyāyāvahi astyāyāmahi
Secondastyāyathāḥ astyāyethām astyāyadhvam
Thirdastyāyata astyāyetām astyāyanta


PassiveSingularDualPlural
Firstastīye astīyāvahi astīyāmahi
Secondastīyathāḥ astīyethām astīyadhvam
Thirdastīyata astīyetām astīyanta


Optative

MiddleSingularDualPlural
Firststyāyeya styāyevahi styāyemahi
Secondstyāyethāḥ styāyeyāthām styāyedhvam
Thirdstyāyeta styāyeyātām styāyeran


PassiveSingularDualPlural
Firststīyeya stīyevahi stīyemahi
Secondstīyethāḥ stīyeyāthām stīyedhvam
Thirdstīyeta stīyeyātām stīyeran


Imperative

MiddleSingularDualPlural
Firststyāyai styāyāvahai styāyāmahai
Secondstyāyasva styāyethām styāyadhvam
Thirdstyāyatām styāyetām styāyantām


PassiveSingularDualPlural
Firststīyai stīyāvahai stīyāmahai
Secondstīyasva stīyethām stīyadhvam
Thirdstīyatām stīyetām stīyantām


Future

MiddleSingularDualPlural
Firststyāsye styāsyāvahe styāsyāmahe
Secondstyāsyase styāsyethe styāsyadhve
Thirdstyāsyate styāsyete styāsyante


Periphrastic Future

ActiveSingularDualPlural
Firststyātāsmi styātāsvaḥ styātāsmaḥ
Secondstyātāsi styātāsthaḥ styātāstha
Thirdstyātā styātārau styātāraḥ


Perfect

MiddleSingularDualPlural
Firsttastye tastyivahe tastyimahe
Secondtastyiṣe tastyāthe tastyidhve
Thirdtastye tastyāte tastyire


Benedictive

ActiveSingularDualPlural
Firststīyāsam stīyāsva stīyāsma
Secondstīyāḥ stīyāstam stīyāsta
Thirdstīyāt stīyāstām stīyāsuḥ

Participles

Past Passive Participle
styāna m. n. styānā f.

Past Active Participle
styānavat m. n. styānavatī f.

Present Middle Participle
styāyamāna m. n. styāyamānā f.

Present Passive Participle
stīyamāna m. n. stīyamānā f.

Future Middle Participle
styāsyamāna m. n. styāsyamānā f.

Future Passive Participle
styātavya m. n. styātavyā f.

Future Passive Participle
styeya m. n. styeyā f.

Future Passive Participle
styānīya m. n. styānīyā f.

Perfect Middle Participle
tastyāna m. n. tastyānā f.

Indeclinable forms

Infinitive
styātum

Absolutive
styātvā

Absolutive
-styāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria