Conjugation tables of samudra_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsamudrāyāmi samudrāyāvaḥ samudrāyāmaḥ
Secondsamudrāyasi samudrāyathaḥ samudrāyatha
Thirdsamudrāyati samudrāyataḥ samudrāyanti


MiddleSingularDualPlural
Firstsamudrāye samudrāyāvahe samudrāyāmahe
Secondsamudrāyase samudrāyethe samudrāyadhve
Thirdsamudrāyate samudrāyete samudrāyante


Imperfect

ActiveSingularDualPlural
Firstasamudrāyam asamudrāyāva asamudrāyāma
Secondasamudrāyaḥ asamudrāyatam asamudrāyata
Thirdasamudrāyat asamudrāyatām asamudrāyan


MiddleSingularDualPlural
Firstasamudrāye asamudrāyāvahi asamudrāyāmahi
Secondasamudrāyathāḥ asamudrāyethām asamudrāyadhvam
Thirdasamudrāyata asamudrāyetām asamudrāyanta


Optative

ActiveSingularDualPlural
Firstsamudrāyeyam samudrāyeva samudrāyema
Secondsamudrāyeḥ samudrāyetam samudrāyeta
Thirdsamudrāyet samudrāyetām samudrāyeyuḥ


MiddleSingularDualPlural
Firstsamudrāyeya samudrāyevahi samudrāyemahi
Secondsamudrāyethāḥ samudrāyeyāthām samudrāyedhvam
Thirdsamudrāyeta samudrāyeyātām samudrāyeran


Imperative

ActiveSingularDualPlural
Firstsamudrāyāṇi samudrāyāva samudrāyāma
Secondsamudrāya samudrāyatam samudrāyata
Thirdsamudrāyatu samudrāyatām samudrāyantu


MiddleSingularDualPlural
Firstsamudrāyai samudrāyāvahai samudrāyāmahai
Secondsamudrāyasva samudrāyethām samudrāyadhvam
Thirdsamudrāyatām samudrāyetām samudrāyantām


Future

ActiveSingularDualPlural
Firstsamudrāyiṣyāmi samudrāyiṣyāvaḥ samudrāyiṣyāmaḥ
Secondsamudrāyiṣyasi samudrāyiṣyathaḥ samudrāyiṣyatha
Thirdsamudrāyiṣyati samudrāyiṣyataḥ samudrāyiṣyanti


MiddleSingularDualPlural
Firstsamudrāyiṣye samudrāyiṣyāvahe samudrāyiṣyāmahe
Secondsamudrāyiṣyase samudrāyiṣyethe samudrāyiṣyadhve
Thirdsamudrāyiṣyate samudrāyiṣyete samudrāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsamudrāyitāsmi samudrāyitāsvaḥ samudrāyitāsmaḥ
Secondsamudrāyitāsi samudrāyitāsthaḥ samudrāyitāstha
Thirdsamudrāyitā samudrāyitārau samudrāyitāraḥ

Participles

Past Passive Participle
samudrita m. n. samudritā f.

Past Active Participle
samudritavat m. n. samudritavatī f.

Present Active Participle
samudrāyat m. n. samudrāyantī f.

Present Middle Participle
samudrāyamāṇa m. n. samudrāyamāṇā f.

Future Active Participle
samudrāyiṣyat m. n. samudrāyiṣyantī f.

Future Middle Participle
samudrāyiṣyamāṇa m. n. samudrāyiṣyamāṇā f.

Future Passive Participle
samudrāyitavya m. n. samudrāyitavyā f.

Indeclinable forms

Infinitive
samudrāyitum

Absolutive
samudrāyitvā

Periphrastic Perfect
samudrāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria