Conjugation tables of rūkṣa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrūkṣayāmi rūkṣayāvaḥ rūkṣayāmaḥ
Secondrūkṣayasi rūkṣayathaḥ rūkṣayatha
Thirdrūkṣayati rūkṣayataḥ rūkṣayanti


PassiveSingularDualPlural
Firstrūkṣye rūkṣyāvahe rūkṣyāmahe
Secondrūkṣyase rūkṣyethe rūkṣyadhve
Thirdrūkṣyate rūkṣyete rūkṣyante


Imperfect

ActiveSingularDualPlural
Firstarūkṣayam arūkṣayāva arūkṣayāma
Secondarūkṣayaḥ arūkṣayatam arūkṣayata
Thirdarūkṣayat arūkṣayatām arūkṣayan


PassiveSingularDualPlural
Firstarūkṣye arūkṣyāvahi arūkṣyāmahi
Secondarūkṣyathāḥ arūkṣyethām arūkṣyadhvam
Thirdarūkṣyata arūkṣyetām arūkṣyanta


Optative

ActiveSingularDualPlural
Firstrūkṣayeyam rūkṣayeva rūkṣayema
Secondrūkṣayeḥ rūkṣayetam rūkṣayeta
Thirdrūkṣayet rūkṣayetām rūkṣayeyuḥ


PassiveSingularDualPlural
Firstrūkṣyeya rūkṣyevahi rūkṣyemahi
Secondrūkṣyethāḥ rūkṣyeyāthām rūkṣyedhvam
Thirdrūkṣyeta rūkṣyeyātām rūkṣyeran


Imperative

ActiveSingularDualPlural
Firstrūkṣayāṇi rūkṣayāva rūkṣayāma
Secondrūkṣaya rūkṣayatam rūkṣayata
Thirdrūkṣayatu rūkṣayatām rūkṣayantu


PassiveSingularDualPlural
Firstrūkṣyai rūkṣyāvahai rūkṣyāmahai
Secondrūkṣyasva rūkṣyethām rūkṣyadhvam
Thirdrūkṣyatām rūkṣyetām rūkṣyantām


Future

ActiveSingularDualPlural
Firstrūkṣayiṣyāmi rūkṣayiṣyāvaḥ rūkṣayiṣyāmaḥ
Secondrūkṣayiṣyasi rūkṣayiṣyathaḥ rūkṣayiṣyatha
Thirdrūkṣayiṣyati rūkṣayiṣyataḥ rūkṣayiṣyanti


MiddleSingularDualPlural
Firstrūkṣayiṣye rūkṣayiṣyāvahe rūkṣayiṣyāmahe
Secondrūkṣayiṣyase rūkṣayiṣyethe rūkṣayiṣyadhve
Thirdrūkṣayiṣyate rūkṣayiṣyete rūkṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrūkṣayitāsmi rūkṣayitāsvaḥ rūkṣayitāsmaḥ
Secondrūkṣayitāsi rūkṣayitāsthaḥ rūkṣayitāstha
Thirdrūkṣayitā rūkṣayitārau rūkṣayitāraḥ

Participles

Past Passive Participle
rūkṣita m. n. rūkṣitā f.

Past Active Participle
rūkṣitavat m. n. rūkṣitavatī f.

Present Active Participle
rūkṣayat m. n. rūkṣayantī f.

Present Passive Participle
rūkṣyamāṇa m. n. rūkṣyamāṇā f.

Future Active Participle
rūkṣayiṣyat m. n. rūkṣayiṣyantī f.

Future Middle Participle
rūkṣayiṣyamāṇa m. n. rūkṣayiṣyamāṇā f.

Future Passive Participle
rūkṣayitavya m. n. rūkṣayitavyā f.

Future Passive Participle
rūkṣya m. n. rūkṣyā f.

Future Passive Participle
rūkṣaṇīya m. n. rūkṣaṇīyā f.

Indeclinable forms

Infinitive
rūkṣayitum

Absolutive
rūkṣayitvā

Periphrastic Perfect
rūkṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria