तिङन्तावली रथकाम

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरथकाम्यति रथकाम्यतः रथकाम्यन्ति
मध्यमरथकाम्यसि रथकाम्यथः रथकाम्यथ
उत्तमरथकाम्यामि रथकाम्यावः रथकाम्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरथकाम्यत् अरथकाम्यताम् अरथकाम्यन्
मध्यमअरथकाम्यः अरथकाम्यतम् अरथकाम्यत
उत्तमअरथकाम्यम् अरथकाम्याव अरथकाम्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरथकाम्येत् रथकाम्येताम् रथकाम्येयुः
मध्यमरथकाम्येः रथकाम्येतम् रथकाम्येत
उत्तमरथकाम्येयम् रथकाम्येव रथकाम्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमरथकाम्यतु रथकाम्यताम् रथकाम्यन्तु
मध्यमरथकाम्य रथकाम्यतम् रथकाम्यत
उत्तमरथकाम्यानि रथकाम्याव रथकाम्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमरथकाम्यिष्यति रथकाम्यिष्यतः रथकाम्यिष्यन्ति
मध्यमरथकाम्यिष्यसि रथकाम्यिष्यथः रथकाम्यिष्यथ
उत्तमरथकाम्यिष्यामि रथकाम्यिष्यावः रथकाम्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरथकाम्यिष्यते रथकाम्यिष्येते रथकाम्यिष्यन्ते
मध्यमरथकाम्यिष्यसे रथकाम्यिष्येथे रथकाम्यिष्यध्वे
उत्तमरथकाम्यिष्ये रथकाम्यिष्यावहे रथकाम्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरथकाम्यिता रथकाम्यितारौ रथकाम्यितारः
मध्यमरथकाम्यितासि रथकाम्यितास्थः रथकाम्यितास्थ
उत्तमरथकाम्यितास्मि रथकाम्यितास्वः रथकाम्यितास्मः

कृदन्त

क्त
रथकामित m. n. रथकामिता f.

क्तवतु
रथकामितवत् m. n. रथकामितवती f.

शतृ
रथकाम्यत् m. n. रथकाम्यन्ती f.

लुडादेश पर
रथकाम्यिष्यत् m. n. रथकाम्यिष्यन्ती f.

लुडादेश आत्म
रथकाम्यिष्यमाण m. n. रथकाम्यिष्यमाणा f.

तव्य
रथकाम्यितव्य m. n. रथकाम्यितव्या f.

अव्यय

तुमुन्
रथकाम्यितुम्

क्त्वा
रथकाम्यित्वा

लिट्
रथकाम्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria