Conjugation tables of nīla

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnīlāyāmi nīlāyāvaḥ nīlāyāmaḥ
Secondnīlāyasi nīlāyathaḥ nīlāyatha
Thirdnīlāyati nīlāyataḥ nīlāyanti


MiddleSingularDualPlural
Firstnīlāye nīlāyāvahe nīlāyāmahe
Secondnīlāyase nīlāyethe nīlāyadhve
Thirdnīlāyate nīlāyete nīlāyante


Imperfect

ActiveSingularDualPlural
Firstanīlāyam anīlāyāva anīlāyāma
Secondanīlāyaḥ anīlāyatam anīlāyata
Thirdanīlāyat anīlāyatām anīlāyan


MiddleSingularDualPlural
Firstanīlāye anīlāyāvahi anīlāyāmahi
Secondanīlāyathāḥ anīlāyethām anīlāyadhvam
Thirdanīlāyata anīlāyetām anīlāyanta


Optative

ActiveSingularDualPlural
Firstnīlāyeyam nīlāyeva nīlāyema
Secondnīlāyeḥ nīlāyetam nīlāyeta
Thirdnīlāyet nīlāyetām nīlāyeyuḥ


MiddleSingularDualPlural
Firstnīlāyeya nīlāyevahi nīlāyemahi
Secondnīlāyethāḥ nīlāyeyāthām nīlāyedhvam
Thirdnīlāyeta nīlāyeyātām nīlāyeran


Imperative

ActiveSingularDualPlural
Firstnīlāyāni nīlāyāva nīlāyāma
Secondnīlāya nīlāyatam nīlāyata
Thirdnīlāyatu nīlāyatām nīlāyantu


MiddleSingularDualPlural
Firstnīlāyai nīlāyāvahai nīlāyāmahai
Secondnīlāyasva nīlāyethām nīlāyadhvam
Thirdnīlāyatām nīlāyetām nīlāyantām


Future

ActiveSingularDualPlural
Firstnīlāyiṣyāmi nīlāyiṣyāvaḥ nīlāyiṣyāmaḥ
Secondnīlāyiṣyasi nīlāyiṣyathaḥ nīlāyiṣyatha
Thirdnīlāyiṣyati nīlāyiṣyataḥ nīlāyiṣyanti


MiddleSingularDualPlural
Firstnīlāyiṣye nīlāyiṣyāvahe nīlāyiṣyāmahe
Secondnīlāyiṣyase nīlāyiṣyethe nīlāyiṣyadhve
Thirdnīlāyiṣyate nīlāyiṣyete nīlāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnīlāyitāsmi nīlāyitāsvaḥ nīlāyitāsmaḥ
Secondnīlāyitāsi nīlāyitāsthaḥ nīlāyitāstha
Thirdnīlāyitā nīlāyitārau nīlāyitāraḥ

Participles

Past Passive Participle
nīlita m. n. nīlitā f.

Past Active Participle
nīlitavat m. n. nīlitavatī f.

Present Active Participle
nīlāyat m. n. nīlāyantī f.

Present Middle Participle
nīlāyamāna m. n. nīlāyamānā f.

Future Active Participle
nīlāyiṣyat m. n. nīlāyiṣyantī f.

Future Middle Participle
nīlāyiṣyamāṇa m. n. nīlāyiṣyamāṇā f.

Future Passive Participle
nīlāyitavya m. n. nīlāyitavyā f.

Indeclinable forms

Infinitive
nīlāyitum

Absolutive
nīlāyitvā

Periphrastic Perfect
nīlāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria