Conjugation tables of nau_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnāvyāmi nāvyāvaḥ nāvyāmaḥ
Secondnāvyasi nāvyathaḥ nāvyatha
Thirdnāvyati nāvyataḥ nāvyanti


Imperfect

ActiveSingularDualPlural
Firstanāvyam anāvyāva anāvyāma
Secondanāvyaḥ anāvyatam anāvyata
Thirdanāvyat anāvyatām anāvyan


Optative

ActiveSingularDualPlural
Firstnāvyeyam nāvyeva nāvyema
Secondnāvyeḥ nāvyetam nāvyeta
Thirdnāvyet nāvyetām nāvyeyuḥ


Imperative

ActiveSingularDualPlural
Firstnāvyāni nāvyāva nāvyāma
Secondnāvya nāvyatam nāvyata
Thirdnāvyatu nāvyatām nāvyantu


Future

ActiveSingularDualPlural
Firstnāvyiṣyāmi nāvyiṣyāvaḥ nāvyiṣyāmaḥ
Secondnāvyiṣyasi nāvyiṣyathaḥ nāvyiṣyatha
Thirdnāvyiṣyati nāvyiṣyataḥ nāvyiṣyanti


MiddleSingularDualPlural
Firstnāvyiṣye nāvyiṣyāvahe nāvyiṣyāmahe
Secondnāvyiṣyase nāvyiṣyethe nāvyiṣyadhve
Thirdnāvyiṣyate nāvyiṣyete nāvyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnāvyitāsmi nāvyitāsvaḥ nāvyitāsmaḥ
Secondnāvyitāsi nāvyitāsthaḥ nāvyitāstha
Thirdnāvyitā nāvyitārau nāvyitāraḥ

Participles

Past Passive Participle
nita m. n. nitā f.

Past Active Participle
nitavat m. n. nitavatī f.

Present Active Participle
nāvyat m. n. nāvyantī f.

Future Active Participle
nāvyiṣyat m. n. nāvyiṣyantī f.

Future Middle Participle
nāvyiṣyamāṇa m. n. nāvyiṣyamāṇā f.

Future Passive Participle
nāvyitavya m. n. nāvyitavyā f.

Indeclinable forms

Infinitive
nāvyitum

Absolutive
nāvyitvā

Periphrastic Perfect
nāvyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria