Conjugation tables of mṛḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛḍāmi mṛḍāvaḥ mṛḍāmaḥ
Secondmṛḍasi mṛḍathaḥ mṛḍatha
Thirdmṛḍati mṛḍataḥ mṛḍanti


PassiveSingularDualPlural
Firstmṛḍye mṛḍyāvahe mṛḍyāmahe
Secondmṛḍyase mṛḍyethe mṛḍyadhve
Thirdmṛḍyate mṛḍyete mṛḍyante


Imperfect

ActiveSingularDualPlural
Firstamṛḍam amṛḍāva amṛḍāma
Secondamṛḍaḥ amṛḍatam amṛḍata
Thirdamṛḍat amṛḍatām amṛḍan


PassiveSingularDualPlural
Firstamṛḍye amṛḍyāvahi amṛḍyāmahi
Secondamṛḍyathāḥ amṛḍyethām amṛḍyadhvam
Thirdamṛḍyata amṛḍyetām amṛḍyanta


Optative

ActiveSingularDualPlural
Firstmṛḍeyam mṛḍeva mṛḍema
Secondmṛḍeḥ mṛḍetam mṛḍeta
Thirdmṛḍet mṛḍetām mṛḍeyuḥ


PassiveSingularDualPlural
Firstmṛḍyeya mṛḍyevahi mṛḍyemahi
Secondmṛḍyethāḥ mṛḍyeyāthām mṛḍyedhvam
Thirdmṛḍyeta mṛḍyeyātām mṛḍyeran


Imperative

ActiveSingularDualPlural
Firstmṛḍāni mṛḍāva mṛḍāma
Secondmṛḍa mṛḍatam mṛḍata
Thirdmṛḍatu mṛḍatām mṛḍantu


PassiveSingularDualPlural
Firstmṛḍyai mṛḍyāvahai mṛḍyāmahai
Secondmṛḍyasva mṛḍyethām mṛḍyadhvam
Thirdmṛḍyatām mṛḍyetām mṛḍyantām


Future

ActiveSingularDualPlural
Firstmarḍiṣyāmi marḍiṣyāvaḥ marḍiṣyāmaḥ
Secondmarḍiṣyasi marḍiṣyathaḥ marḍiṣyatha
Thirdmarḍiṣyati marḍiṣyataḥ marḍiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmarḍitāsmi marḍitāsvaḥ marḍitāsmaḥ
Secondmarḍitāsi marḍitāsthaḥ marḍitāstha
Thirdmarḍitā marḍitārau marḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamarḍa mamṛḍiva mamṛḍima
Secondmamarḍitha mamṛḍathuḥ mamṛḍa
Thirdmamarḍa mamṛḍatuḥ mamṛḍuḥ


Aorist

ActiveSingularDualPlural
Firstamīmṛḍam amīmṛḍāva amīmṛḍāma
Secondamīmṛḍaḥ amīmṛḍatam amīmṛḍata
Thirdamīmṛḍat amīmṛḍatām amīmṛḍan


Benedictive

ActiveSingularDualPlural
Firstmṛḍyāsam mṛḍyāsva mṛḍyāsma
Secondmṛḍyāḥ mṛḍyāstam mṛḍyāsta
Thirdmṛḍyāt mṛḍyāstām mṛḍyāsuḥ

Participles

Past Passive Participle
mṛḍita m. n. mṛḍitā f.

Past Active Participle
mṛḍitavat m. n. mṛḍitavatī f.

Present Active Participle
mṛḍat m. n. mṛḍantī f.

Present Passive Participle
mṛḍyamāna m. n. mṛḍyamānā f.

Future Active Participle
marḍiṣyat m. n. marḍiṣyantī f.

Future Passive Participle
marḍitavya m. n. marḍitavyā f.

Future Passive Participle
mṛḍya m. n. mṛḍyā f.

Future Passive Participle
marḍanīya m. n. marḍanīyā f.

Perfect Active Participle
mamṛḍvas m. n. mamṛḍuṣī f.

Indeclinable forms

Infinitive
marḍitum

Absolutive
marḍitvā

Absolutive
-mṛḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria