तिङन्तावली कण्डु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकण्डूयति कण्डूयतः कण्डूयन्ति
मध्यमकण्डूयसि कण्डूयथः कण्डूयथ
उत्तमकण्डूयामि कण्डूयावः कण्डूयामः


आत्मनेपदेएकद्विबहु
प्रथमकण्डूयते कण्डूयेते कण्डूयन्ते
मध्यमकण्डूयसे कण्डूयेथे कण्डूयध्वे
उत्तमकण्डूये कण्डूयावहे कण्डूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकण्डूयत् अकण्डूयताम् अकण्डूयन्
मध्यमअकण्डूयः अकण्डूयतम् अकण्डूयत
उत्तमअकण्डूयम् अकण्डूयाव अकण्डूयाम


आत्मनेपदेएकद्विबहु
प्रथमअकण्डूयत अकण्डूयेताम् अकण्डूयन्त
मध्यमअकण्डूयथाः अकण्डूयेथाम् अकण्डूयध्वम्
उत्तमअकण्डूये अकण्डूयावहि अकण्डूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकण्डूयेत् कण्डूयेताम् कण्डूयेयुः
मध्यमकण्डूयेः कण्डूयेतम् कण्डूयेत
उत्तमकण्डूयेयम् कण्डूयेव कण्डूयेम


आत्मनेपदेएकद्विबहु
प्रथमकण्डूयेत कण्डूयेयाताम् कण्डूयेरन्
मध्यमकण्डूयेथाः कण्डूयेयाथाम् कण्डूयेध्वम्
उत्तमकण्डूयेय कण्डूयेवहि कण्डूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकण्डूयतु कण्डूयताम् कण्डूयन्तु
मध्यमकण्डूय कण्डूयतम् कण्डूयत
उत्तमकण्डूयानि कण्डूयाव कण्डूयाम


आत्मनेपदेएकद्विबहु
प्रथमकण्डूयताम् कण्डूयेताम् कण्डूयन्ताम्
मध्यमकण्डूयस्व कण्डूयेथाम् कण्डूयध्वम्
उत्तमकण्डूयै कण्डूयावहै कण्डूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकण्डूयिष्यति कण्डूयिष्यतः कण्डूयिष्यन्ति
मध्यमकण्डूयिष्यसि कण्डूयिष्यथः कण्डूयिष्यथ
उत्तमकण्डूयिष्यामि कण्डूयिष्यावः कण्डूयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकण्डूयिष्यते कण्डूयिष्येते कण्डूयिष्यन्ते
मध्यमकण्डूयिष्यसे कण्डूयिष्येथे कण्डूयिष्यध्वे
उत्तमकण्डूयिष्ये कण्डूयिष्यावहे कण्डूयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकण्डूयिता कण्डूयितारौ कण्डूयितारः
मध्यमकण्डूयितासि कण्डूयितास्थः कण्डूयितास्थ
उत्तमकण्डूयितास्मि कण्डूयितास्वः कण्डूयितास्मः

कृदन्त

क्त
कण्डित m. n. कण्डिता f.

क्तवतु
कण्डितवत् m. n. कण्डितवती f.

शतृ
कण्डूयत् m. n. कण्डूयन्ती f.

शानच्
कण्डूयमान m. n. कण्डूयमाना f.

लुडादेश पर
कण्डूयिष्यत् m. n. कण्डूयिष्यन्ती f.

लुडादेश आत्म
कण्डूयिष्यमाण m. n. कण्डूयिष्यमाणा f.

तव्य
कण्डूयितव्य m. n. कण्डूयितव्या f.

अव्यय

तुमुन्
कण्डूयितुम्

क्त्वा
कण्डूयित्वा

लिट्
कण्डूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria