Conjugation tables of kaṇḍu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṇḍūyāmi kaṇḍūyāvaḥ kaṇḍūyāmaḥ
Secondkaṇḍūyasi kaṇḍūyathaḥ kaṇḍūyatha
Thirdkaṇḍūyati kaṇḍūyataḥ kaṇḍūyanti


MiddleSingularDualPlural
Firstkaṇḍūye kaṇḍūyāvahe kaṇḍūyāmahe
Secondkaṇḍūyase kaṇḍūyethe kaṇḍūyadhve
Thirdkaṇḍūyate kaṇḍūyete kaṇḍūyante


Imperfect

ActiveSingularDualPlural
Firstakaṇḍūyam akaṇḍūyāva akaṇḍūyāma
Secondakaṇḍūyaḥ akaṇḍūyatam akaṇḍūyata
Thirdakaṇḍūyat akaṇḍūyatām akaṇḍūyan


MiddleSingularDualPlural
Firstakaṇḍūye akaṇḍūyāvahi akaṇḍūyāmahi
Secondakaṇḍūyathāḥ akaṇḍūyethām akaṇḍūyadhvam
Thirdakaṇḍūyata akaṇḍūyetām akaṇḍūyanta


Optative

ActiveSingularDualPlural
Firstkaṇḍūyeyam kaṇḍūyeva kaṇḍūyema
Secondkaṇḍūyeḥ kaṇḍūyetam kaṇḍūyeta
Thirdkaṇḍūyet kaṇḍūyetām kaṇḍūyeyuḥ


MiddleSingularDualPlural
Firstkaṇḍūyeya kaṇḍūyevahi kaṇḍūyemahi
Secondkaṇḍūyethāḥ kaṇḍūyeyāthām kaṇḍūyedhvam
Thirdkaṇḍūyeta kaṇḍūyeyātām kaṇḍūyeran


Imperative

ActiveSingularDualPlural
Firstkaṇḍūyāni kaṇḍūyāva kaṇḍūyāma
Secondkaṇḍūya kaṇḍūyatam kaṇḍūyata
Thirdkaṇḍūyatu kaṇḍūyatām kaṇḍūyantu


MiddleSingularDualPlural
Firstkaṇḍūyai kaṇḍūyāvahai kaṇḍūyāmahai
Secondkaṇḍūyasva kaṇḍūyethām kaṇḍūyadhvam
Thirdkaṇḍūyatām kaṇḍūyetām kaṇḍūyantām


Future

ActiveSingularDualPlural
Firstkaṇḍūyiṣyāmi kaṇḍūyiṣyāvaḥ kaṇḍūyiṣyāmaḥ
Secondkaṇḍūyiṣyasi kaṇḍūyiṣyathaḥ kaṇḍūyiṣyatha
Thirdkaṇḍūyiṣyati kaṇḍūyiṣyataḥ kaṇḍūyiṣyanti


MiddleSingularDualPlural
Firstkaṇḍūyiṣye kaṇḍūyiṣyāvahe kaṇḍūyiṣyāmahe
Secondkaṇḍūyiṣyase kaṇḍūyiṣyethe kaṇḍūyiṣyadhve
Thirdkaṇḍūyiṣyate kaṇḍūyiṣyete kaṇḍūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇḍūyitāsmi kaṇḍūyitāsvaḥ kaṇḍūyitāsmaḥ
Secondkaṇḍūyitāsi kaṇḍūyitāsthaḥ kaṇḍūyitāstha
Thirdkaṇḍūyitā kaṇḍūyitārau kaṇḍūyitāraḥ

Participles

Past Passive Participle
kaṇḍita m. n. kaṇḍitā f.

Past Active Participle
kaṇḍitavat m. n. kaṇḍitavatī f.

Present Active Participle
kaṇḍūyat m. n. kaṇḍūyantī f.

Present Middle Participle
kaṇḍūyamāna m. n. kaṇḍūyamānā f.

Future Active Participle
kaṇḍūyiṣyat m. n. kaṇḍūyiṣyantī f.

Future Middle Participle
kaṇḍūyiṣyamāṇa m. n. kaṇḍūyiṣyamāṇā f.

Future Passive Participle
kaṇḍūyitavya m. n. kaṇḍūyitavyā f.

Indeclinable forms

Infinitive
kaṇḍūyitum

Absolutive
kaṇḍūyitvā

Periphrastic Perfect
kaṇḍūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria