Conjugation tables of in

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstinomi invaḥ inuvaḥ inmaḥ inumaḥ
Secondinoṣi inuthaḥ inutha
Thirdinoti inutaḥ invanti


PassiveSingularDualPlural
Firstinye inyāvahe inyāmahe
Secondinyase inyethe inyadhve
Thirdinyate inyete inyante


Imperfect

ActiveSingularDualPlural
Firstainavam ainva ainuva ainma ainuma
Secondainoḥ ainutam ainuta
Thirdainot ainutām ainvan


PassiveSingularDualPlural
Firstainye ainyāvahi ainyāmahi
Secondainyathāḥ ainyethām ainyadhvam
Thirdainyata ainyetām ainyanta


Optative

ActiveSingularDualPlural
Firstinuyām inuyāva inuyāma
Secondinuyāḥ inuyātam inuyāta
Thirdinuyāt inuyātām inuyuḥ


PassiveSingularDualPlural
Firstinyeya inyevahi inyemahi
Secondinyethāḥ inyeyāthām inyedhvam
Thirdinyeta inyeyātām inyeran


Imperative

ActiveSingularDualPlural
Firstinavāni inavāva inavāma
Secondinu inutam inuta
Thirdinotu inutām invantu


PassiveSingularDualPlural
Firstinyai inyāvahai inyāmahai
Secondinyasva inyethām inyadhvam
Thirdinyatām inyetām inyantām


Future

ActiveSingularDualPlural
Firsteniṣyāmi eniṣyāvaḥ eniṣyāmaḥ
Secondeniṣyasi eniṣyathaḥ eniṣyatha
Thirdeniṣyati eniṣyataḥ eniṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstenitāsmi enitāsvaḥ enitāsmaḥ
Secondenitāsi enitāsthaḥ enitāstha
Thirdenitā enitārau enitāraḥ


Perfect

ActiveSingularDualPlural
Firstiyena īyniva īynima
Secondiyenitha īynathuḥ īyna
Thirdiyena īynatuḥ īynuḥ


Benedictive

ActiveSingularDualPlural
Firstinyāsam inyāsva inyāsma
Secondinyāḥ inyāstam inyāsta
Thirdinyāt inyāstām inyāsuḥ

Participles

Past Passive Participle
inta m. n. intā f.

Past Active Participle
intavat m. n. intavatī f.

Present Active Participle
invat m. n. invatī f.

Present Passive Participle
inyamāna m. n. inyamānā f.

Future Active Participle
eniṣyat m. n. eniṣyantī f.

Future Passive Participle
enitavya m. n. enitavyā f.

Future Passive Participle
enya m. n. enyā f.

Future Passive Participle
enanīya m. n. enanīyā f.

Perfect Active Participle
īynivas m. n. īynuṣī f.

Indeclinable forms

Infinitive
enitum

Absolutive
intvā

Absolutive
-inya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria