Conjugation tables of had

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthadāmi hadāvaḥ hadāmaḥ
Secondhadasi hadathaḥ hadatha
Thirdhadati hadataḥ hadanti


MiddleSingularDualPlural
Firsthade hadāvahe hadāmahe
Secondhadase hadethe hadadhve
Thirdhadate hadete hadante


PassiveSingularDualPlural
Firsthadye hadyāvahe hadyāmahe
Secondhadyase hadyethe hadyadhve
Thirdhadyate hadyete hadyante


Imperfect

ActiveSingularDualPlural
Firstahadam ahadāva ahadāma
Secondahadaḥ ahadatam ahadata
Thirdahadat ahadatām ahadan


MiddleSingularDualPlural
Firstahade ahadāvahi ahadāmahi
Secondahadathāḥ ahadethām ahadadhvam
Thirdahadata ahadetām ahadanta


PassiveSingularDualPlural
Firstahadye ahadyāvahi ahadyāmahi
Secondahadyathāḥ ahadyethām ahadyadhvam
Thirdahadyata ahadyetām ahadyanta


Optative

ActiveSingularDualPlural
Firsthadeyam hadeva hadema
Secondhadeḥ hadetam hadeta
Thirdhadet hadetām hadeyuḥ


MiddleSingularDualPlural
Firsthadeya hadevahi hademahi
Secondhadethāḥ hadeyāthām hadedhvam
Thirdhadeta hadeyātām haderan


PassiveSingularDualPlural
Firsthadyeya hadyevahi hadyemahi
Secondhadyethāḥ hadyeyāthām hadyedhvam
Thirdhadyeta hadyeyātām hadyeran


Imperative

ActiveSingularDualPlural
Firsthadāni hadāva hadāma
Secondhada hadatam hadata
Thirdhadatu hadatām hadantu


MiddleSingularDualPlural
Firsthadai hadāvahai hadāmahai
Secondhadasva hadethām hadadhvam
Thirdhadatām hadetām hadantām


PassiveSingularDualPlural
Firsthadyai hadyāvahai hadyāmahai
Secondhadyasva hadyethām hadyadhvam
Thirdhadyatām hadyetām hadyantām


Future

ActiveSingularDualPlural
Firsthatsyāmi hatsyāvaḥ hatsyāmaḥ
Secondhatsyasi hatsyathaḥ hatsyatha
Thirdhatsyati hatsyataḥ hatsyanti


MiddleSingularDualPlural
Firsthatsye hatsyāvahe hatsyāmahe
Secondhatsyase hatsyethe hatsyadhve
Thirdhatsyate hatsyete hatsyante


Periphrastic Future

ActiveSingularDualPlural
Firsthattāsmi hattāsvaḥ hattāsmaḥ
Secondhattāsi hattāsthaḥ hattāstha
Thirdhattā hattārau hattāraḥ


Perfect

ActiveSingularDualPlural
Firstjahāda jahada jahadiva jahadima
Secondjahaditha jahadathuḥ jahada
Thirdjahāda jahadatuḥ jahaduḥ


MiddleSingularDualPlural
Firstjahade jahadivahe jahadimahe
Secondjahadiṣe jahadāthe jahadidhve
Thirdjahade jahadāte jahadire


Benedictive

ActiveSingularDualPlural
Firsthadyāsam hadyāsva hadyāsma
Secondhadyāḥ hadyāstam hadyāsta
Thirdhadyāt hadyāstām hadyāsuḥ

Participles

Past Passive Participle
hanna m. n. hannā f.

Past Active Participle
hannavat m. n. hannavatī f.

Present Active Participle
hadat m. n. hadantī f.

Present Middle Participle
hadamāna m. n. hadamānā f.

Present Passive Participle
hadyamāna m. n. hadyamānā f.

Future Active Participle
hatsyat m. n. hatsyantī f.

Future Middle Participle
hatsyamāna m. n. hatsyamānā f.

Future Passive Participle
hattavya m. n. hattavyā f.

Future Passive Participle
hādya m. n. hādyā f.

Future Passive Participle
hadanīya m. n. hadanīyā f.

Perfect Active Participle
jahadvas m. n. jahaduṣī f.

Perfect Middle Participle
jahadāna m. n. jahadānā f.

Indeclinable forms

Infinitive
hattum

Absolutive
hattvā

Absolutive
-hadya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria