तिङन्तावली हृ१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजिहर्ति जिहृतः जिह्रति
मध्यमजिहर्षि जिहृथः जिहृथ
उत्तमजिहर्मि जिहृवः जिहृमः


आत्मनेपदेएकद्विबहु
प्रथमजिहृते जिह्राते जिह्रते
मध्यमजिहृषे जिह्राथे जिहृध्वे
उत्तमजिह्रे जिहृवहे जिहृमहे


कर्मणिएकद्विबहु
प्रथमह्रियते ह्रियेते ह्रियन्ते
मध्यमह्रियसे ह्रियेथे ह्रियध्वे
उत्तमह्रिये ह्रियावहे ह्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिहः अजिहृताम् अजिहरुः
मध्यमअजिहः अजिहृतम् अजिहृत
उत्तमअजिहरम् अजिहृव अजिहृम


आत्मनेपदेएकद्विबहु
प्रथमअजिहृत अजिह्राताम् अजिह्रत
मध्यमअजिहृथाः अजिह्राथाम् अजिहृध्वम्
उत्तमअजिह्रि अजिहृवहि अजिहृमहि


कर्मणिएकद्विबहु
प्रथमअह्रियत अह्रियेताम् अह्रियन्त
मध्यमअह्रियथाः अह्रियेथाम् अह्रियध्वम्
उत्तमअह्रिये अह्रियावहि अह्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिहृयात् जिहृयाताम् जिहृयुः
मध्यमजिहृयाः जिहृयातम् जिहृयात
उत्तमजिहृयाम् जिहृयाव जिहृयाम


आत्मनेपदेएकद्विबहु
प्रथमजिह्रीत जिह्रीयाताम् जिह्रीरन्
मध्यमजिह्रीथाः जिह्रीयाथाम् जिह्रीध्वम्
उत्तमजिह्रीय जिह्रीवहि जिह्रीमहि


कर्मणिएकद्विबहु
प्रथमह्रियेत ह्रियेयाताम् ह्रियेरन्
मध्यमह्रियेथाः ह्रियेयाथाम् ह्रियेध्वम्
उत्तमह्रियेय ह्रियेवहि ह्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिहर्तु जिहृताम् जिह्रतु
मध्यमजिहृहि जिहृतम् जिहृत
उत्तमजिहराणि जिहराव जिहराम


आत्मनेपदेएकद्विबहु
प्रथमजिहृताम् जिह्राताम् जिह्रताम्
मध्यमजिहृष्व जिह्राथाम् जिहृध्वम्
उत्तमजिहरै जिहरावहै जिहरामहै


कर्मणिएकद्विबहु
प्रथमह्रियताम् ह्रियेताम् ह्रियन्ताम्
मध्यमह्रियस्व ह्रियेथाम् ह्रियध्वम्
उत्तमह्रियै ह्रियावहै ह्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहरिष्यति हरिष्यतः हरिष्यन्ति
मध्यमहरिष्यसि हरिष्यथः हरिष्यथ
उत्तमहरिष्यामि हरिष्यावः हरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहरिष्यते हरिष्येते हरिष्यन्ते
मध्यमहरिष्यसे हरिष्येथे हरिष्यध्वे
उत्तमहरिष्ये हरिष्यावहे हरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहर्ता हर्तारौ हर्तारः
मध्यमहर्तासि हर्तास्थः हर्तास्थ
उत्तमहर्तास्मि हर्तास्वः हर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजहार जह्रतुः जह्रुः
मध्यमजहर्थ जहरिथ जह्रथुः जह्र
उत्तमजहार जहर जहृव जहरिव जहृम जहरिम


आत्मनेपदेएकद्विबहु
प्रथमजह्रे जह्राते जह्रिरे
मध्यमजह्रिषे जहृषे जह्राथे जह्रिध्वे जहृध्वे
उत्तमजह्रे जह्रिवहे जहृवहे जह्रिमहे जहृमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रियात् ह्रियास्ताम् ह्रियासुः
मध्यमह्रियाः ह्रियास्तम् ह्रियास्त
उत्तमह्रियासम् ह्रियास्व ह्रियास्म

कृदन्त

क्त
हृत m. n. हृता f.

क्तवतु
हृतवत् m. n. हृतवती f.

शतृ
जिह्रत् m. n. जिह्रती f.

शानच्
जिह्राण m. n. जिह्राणा f.

शानच् कर्मणि
ह्रियमाण m. n. ह्रियमाणा f.

लुडादेश पर
हरिष्यत् m. n. हरिष्यन्ती f.

लुडादेश आत्म
हरिष्यमाण m. n. हरिष्यमाणा f.

तव्य
हर्तव्य m. n. हर्तव्या f.

यत्
हार्य m. n. हार्या f.

अनीयर्
हरणीय m. n. हरणीया f.

लिडादेश पर
जहृवस् m. n. जह्रुषी f.

लिडादेश आत्म
जह्राण m. n. जह्राणा f.

अव्यय

तुमुन्
हर्तुम्

क्त्वा
हृत्वा

ल्यप्
॰हृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमहारयति हारयतः हारयन्ति
मध्यमहारयसि हारयथः हारयथ
उत्तमहारयामि हारयावः हारयामः


आत्मनेपदेएकद्विबहु
प्रथमहारयते हारयेते हारयन्ते
मध्यमहारयसे हारयेथे हारयध्वे
उत्तमहारये हारयावहे हारयामहे


कर्मणिएकद्विबहु
प्रथमहार्यते हार्येते हार्यन्ते
मध्यमहार्यसे हार्येथे हार्यध्वे
उत्तमहार्ये हार्यावहे हार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहारयत् अहारयताम् अहारयन्
मध्यमअहारयः अहारयतम् अहारयत
उत्तमअहारयम् अहारयाव अहारयाम


आत्मनेपदेएकद्विबहु
प्रथमअहारयत अहारयेताम् अहारयन्त
मध्यमअहारयथाः अहारयेथाम् अहारयध्वम्
उत्तमअहारये अहारयावहि अहारयामहि


कर्मणिएकद्विबहु
प्रथमअहार्यत अहार्येताम् अहार्यन्त
मध्यमअहार्यथाः अहार्येथाम् अहार्यध्वम्
उत्तमअहार्ये अहार्यावहि अहार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहारयेत् हारयेताम् हारयेयुः
मध्यमहारयेः हारयेतम् हारयेत
उत्तमहारयेयम् हारयेव हारयेम


आत्मनेपदेएकद्विबहु
प्रथमहारयेत हारयेयाताम् हारयेरन्
मध्यमहारयेथाः हारयेयाथाम् हारयेध्वम्
उत्तमहारयेय हारयेवहि हारयेमहि


कर्मणिएकद्विबहु
प्रथमहार्येत हार्येयाताम् हार्येरन्
मध्यमहार्येथाः हार्येयाथाम् हार्येध्वम्
उत्तमहार्येय हार्येवहि हार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहारयतु हारयताम् हारयन्तु
मध्यमहारय हारयतम् हारयत
उत्तमहारयाणि हारयाव हारयाम


आत्मनेपदेएकद्विबहु
प्रथमहारयताम् हारयेताम् हारयन्ताम्
मध्यमहारयस्व हारयेथाम् हारयध्वम्
उत्तमहारयै हारयावहै हारयामहै


कर्मणिएकद्विबहु
प्रथमहार्यताम् हार्येताम् हार्यन्ताम्
मध्यमहार्यस्व हार्येथाम् हार्यध्वम्
उत्तमहार्यै हार्यावहै हार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहारयिष्यति हारयिष्यतः हारयिष्यन्ति
मध्यमहारयिष्यसि हारयिष्यथः हारयिष्यथ
उत्तमहारयिष्यामि हारयिष्यावः हारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहारयिष्यते हारयिष्येते हारयिष्यन्ते
मध्यमहारयिष्यसे हारयिष्येथे हारयिष्यध्वे
उत्तमहारयिष्ये हारयिष्यावहे हारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहारयिता हारयितारौ हारयितारः
मध्यमहारयितासि हारयितास्थः हारयितास्थ
उत्तमहारयितास्मि हारयितास्वः हारयितास्मः

कृदन्त

क्त
हारित m. n. हारिता f.

क्तवतु
हारितवत् m. n. हारितवती f.

शतृ
हारयत् m. n. हारयन्ती f.

शानच्
हारयमाण m. n. हारयमाणा f.

शानच् कर्मणि
हार्यमाण m. n. हार्यमाणा f.

लुडादेश पर
हारयिष्यत् m. n. हारयिष्यन्ती f.

लुडादेश आत्म
हारयिष्यमाण m. n. हारयिष्यमाणा f.

यत्
हार्य m. n. हार्या f.

अनीयर्
हारणीय m. n. हारणीया f.

तव्य
हारयितव्य m. n. हारयितव्या f.

अव्यय

तुमुन्
हारयितुम्

क्त्वा
हारयित्वा

ल्यप्
॰हार्य

लिट्
हारयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिहीर्षति जिहीर्षतः जिहीर्षन्ति
मध्यमजिहीर्षसि जिहीर्षथः जिहीर्षथ
उत्तमजिहीर्षामि जिहीर्षावः जिहीर्षामः


कर्मणिएकद्विबहु
प्रथमजिहीर्ष्यते जिहीर्ष्येते जिहीर्ष्यन्ते
मध्यमजिहीर्ष्यसे जिहीर्ष्येथे जिहीर्ष्यध्वे
उत्तमजिहीर्ष्ये जिहीर्ष्यावहे जिहीर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिहीर्षत् अजिहीर्षताम् अजिहीर्षन्
मध्यमअजिहीर्षः अजिहीर्षतम् अजिहीर्षत
उत्तमअजिहीर्षम् अजिहीर्षाव अजिहीर्षाम


कर्मणिएकद्विबहु
प्रथमअजिहीर्ष्यत अजिहीर्ष्येताम् अजिहीर्ष्यन्त
मध्यमअजिहीर्ष्यथाः अजिहीर्ष्येथाम् अजिहीर्ष्यध्वम्
उत्तमअजिहीर्ष्ये अजिहीर्ष्यावहि अजिहीर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिहीर्षेत् जिहीर्षेताम् जिहीर्षेयुः
मध्यमजिहीर्षेः जिहीर्षेतम् जिहीर्षेत
उत्तमजिहीर्षेयम् जिहीर्षेव जिहीर्षेम


कर्मणिएकद्विबहु
प्रथमजिहीर्ष्येत जिहीर्ष्येयाताम् जिहीर्ष्येरन्
मध्यमजिहीर्ष्येथाः जिहीर्ष्येयाथाम् जिहीर्ष्येध्वम्
उत्तमजिहीर्ष्येय जिहीर्ष्येवहि जिहीर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिहीर्षतु जिहीर्षताम् जिहीर्षन्तु
मध्यमजिहीर्ष जिहीर्षतम् जिहीर्षत
उत्तमजिहीर्षाणि जिहीर्षाव जिहीर्षाम


कर्मणिएकद्विबहु
प्रथमजिहीर्ष्यताम् जिहीर्ष्येताम् जिहीर्ष्यन्ताम्
मध्यमजिहीर्ष्यस्व जिहीर्ष्येथाम् जिहीर्ष्यध्वम्
उत्तमजिहीर्ष्यै जिहीर्ष्यावहै जिहीर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिहीर्ष्यति जिहीर्ष्यतः जिहीर्ष्यन्ति
मध्यमजिहीर्ष्यसि जिहीर्ष्यथः जिहीर्ष्यथ
उत्तमजिहीर्ष्यामि जिहीर्ष्यावः जिहीर्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिहीर्षिता जिहीर्षितारौ जिहीर्षितारः
मध्यमजिहीर्षितासि जिहीर्षितास्थः जिहीर्षितास्थ
उत्तमजिहीर्षितास्मि जिहीर्षितास्वः जिहीर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिहीर्ष जिजिहीर्षतुः जिजिहीर्षुः
मध्यमजिजिहीर्षिथ जिजिहीर्षथुः जिजिहीर्ष
उत्तमजिजिहीर्ष जिजिहीर्षिव जिजिहीर्षिम

कृदन्त

क्त
जिहीर्षित m. n. जिहीर्षिता f.

क्तवतु
जिहीर्षितवत् m. n. जिहीर्षितवती f.

शतृ
जिहीर्षत् m. n. जिहीर्षन्ती f.

शानच् कर्मणि
जिहीर्ष्यमाण m. n. जिहीर्ष्यमाणा f.

लुडादेश पर
जिहीर्ष्यत् m. n. जिहीर्ष्यन्ती f.

अनीयर्
जिहीर्षणीय m. n. जिहीर्षणीया f.

यत्
जिहीर्ष्य m. n. जिहीर्ष्या f.

तव्य
जिहीर्षितव्य m. n. जिहीर्षितव्या f.

लिडादेश पर
जिजिहीर्ष्वस् m. n. जिजिहीर्षुषी f.

अव्यय

तुमुन्
जिहीर्षितुम्

क्त्वा
जिहीर्षित्वा

ल्यप्
॰जिहीर्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria