Conjugation tables of anta

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstantayāmi antayāvaḥ antayāmaḥ
Secondantayasi antayathaḥ antayatha
Thirdantayati antayataḥ antayanti


PassiveSingularDualPlural
Firstantye antyāvahe antyāmahe
Secondantyase antyethe antyadhve
Thirdantyate antyete antyante


Imperfect

ActiveSingularDualPlural
Firstāntayam āntayāva āntayāma
Secondāntayaḥ āntayatam āntayata
Thirdāntayat āntayatām āntayan


PassiveSingularDualPlural
Firstāntye āntyāvahi āntyāmahi
Secondāntyathāḥ āntyethām āntyadhvam
Thirdāntyata āntyetām āntyanta


Optative

ActiveSingularDualPlural
Firstantayeyam antayeva antayema
Secondantayeḥ antayetam antayeta
Thirdantayet antayetām antayeyuḥ


PassiveSingularDualPlural
Firstantyeya antyevahi antyemahi
Secondantyethāḥ antyeyāthām antyedhvam
Thirdantyeta antyeyātām antyeran


Imperative

ActiveSingularDualPlural
Firstantayāni antayāva antayāma
Secondantaya antayatam antayata
Thirdantayatu antayatām antayantu


PassiveSingularDualPlural
Firstantyai antyāvahai antyāmahai
Secondantyasva antyethām antyadhvam
Thirdantyatām antyetām antyantām


Future

ActiveSingularDualPlural
Firstantayiṣyāmi antayiṣyāvaḥ antayiṣyāmaḥ
Secondantayiṣyasi antayiṣyathaḥ antayiṣyatha
Thirdantayiṣyati antayiṣyataḥ antayiṣyanti


MiddleSingularDualPlural
Firstantayiṣye antayiṣyāvahe antayiṣyāmahe
Secondantayiṣyase antayiṣyethe antayiṣyadhve
Thirdantayiṣyate antayiṣyete antayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstantayitāsmi antayitāsvaḥ antayitāsmaḥ
Secondantayitāsi antayitāsthaḥ antayitāstha
Thirdantayitā antayitārau antayitāraḥ

Participles

Past Passive Participle
antita m. n. antitā f.

Past Active Participle
antitavat m. n. antitavatī f.

Present Active Participle
antayat m. n. antayantī f.

Present Passive Participle
antyamāna m. n. antyamānā f.

Future Active Participle
antayiṣyat m. n. antayiṣyantī f.

Future Middle Participle
antayiṣyamāṇa m. n. antayiṣyamāṇā f.

Future Passive Participle
antayitavya m. n. antayitavyā f.

Future Passive Participle
antya m. n. antyā f.

Future Passive Participle
antanīya m. n. antanīyā f.

Indeclinable forms

Infinitive
antayitum

Absolutive
antayitvā

Periphrastic Perfect
antayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria