Conjugation tables of agha

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaghāyāmi aghāyāvaḥ aghāyāmaḥ
Secondaghāyasi aghāyathaḥ aghāyatha
Thirdaghāyati aghāyataḥ aghāyanti


Imperfect

ActiveSingularDualPlural
Firstāghāyam āghāyāva āghāyāma
Secondāghāyaḥ āghāyatam āghāyata
Thirdāghāyat āghāyatām āghāyan


Optative

ActiveSingularDualPlural
Firstaghāyeyam aghāyeva aghāyema
Secondaghāyeḥ aghāyetam aghāyeta
Thirdaghāyet aghāyetām aghāyeyuḥ


Imperative

ActiveSingularDualPlural
Firstaghāyāni aghāyāva aghāyāma
Secondaghāya aghāyatam aghāyata
Thirdaghāyatu aghāyatām aghāyantu


Future

ActiveSingularDualPlural
Firstaghāyiṣyāmi aghāyiṣyāvaḥ aghāyiṣyāmaḥ
Secondaghāyiṣyasi aghāyiṣyathaḥ aghāyiṣyatha
Thirdaghāyiṣyati aghāyiṣyataḥ aghāyiṣyanti


MiddleSingularDualPlural
Firstaghāyiṣye aghāyiṣyāvahe aghāyiṣyāmahe
Secondaghāyiṣyase aghāyiṣyethe aghāyiṣyadhve
Thirdaghāyiṣyate aghāyiṣyete aghāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaghāyitāsmi aghāyitāsvaḥ aghāyitāsmaḥ
Secondaghāyitāsi aghāyitāsthaḥ aghāyitāstha
Thirdaghāyitā aghāyitārau aghāyitāraḥ

Participles

Past Passive Participle
aghita m. n. aghitā f.

Past Active Participle
aghitavat m. n. aghitavatī f.

Present Active Participle
aghāyat m. n. aghāyantī f.

Future Active Participle
aghāyiṣyat m. n. aghāyiṣyantī f.

Future Middle Participle
aghāyiṣyamāṇa m. n. aghāyiṣyamāṇā f.

Future Passive Participle
aghāyitavya m. n. aghāyitavyā f.

Indeclinable forms

Infinitive
aghāyitum

Absolutive
aghāyitvā

Periphrastic Perfect
aghāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria