Conjugation tables of aṅkha

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṅkhayāmi aṅkhayāvaḥ aṅkhayāmaḥ
Secondaṅkhayasi aṅkhayathaḥ aṅkhayatha
Thirdaṅkhayati aṅkhayataḥ aṅkhayanti


PassiveSingularDualPlural
Firstaṅkhye aṅkhyāvahe aṅkhyāmahe
Secondaṅkhyase aṅkhyethe aṅkhyadhve
Thirdaṅkhyate aṅkhyete aṅkhyante


Imperfect

ActiveSingularDualPlural
Firstāṅkhayam āṅkhayāva āṅkhayāma
Secondāṅkhayaḥ āṅkhayatam āṅkhayata
Thirdāṅkhayat āṅkhayatām āṅkhayan


PassiveSingularDualPlural
Firstāṅkhye āṅkhyāvahi āṅkhyāmahi
Secondāṅkhyathāḥ āṅkhyethām āṅkhyadhvam
Thirdāṅkhyata āṅkhyetām āṅkhyanta


Optative

ActiveSingularDualPlural
Firstaṅkhayeyam aṅkhayeva aṅkhayema
Secondaṅkhayeḥ aṅkhayetam aṅkhayeta
Thirdaṅkhayet aṅkhayetām aṅkhayeyuḥ


PassiveSingularDualPlural
Firstaṅkhyeya aṅkhyevahi aṅkhyemahi
Secondaṅkhyethāḥ aṅkhyeyāthām aṅkhyedhvam
Thirdaṅkhyeta aṅkhyeyātām aṅkhyeran


Imperative

ActiveSingularDualPlural
Firstaṅkhayāni aṅkhayāva aṅkhayāma
Secondaṅkhaya aṅkhayatam aṅkhayata
Thirdaṅkhayatu aṅkhayatām aṅkhayantu


PassiveSingularDualPlural
Firstaṅkhyai aṅkhyāvahai aṅkhyāmahai
Secondaṅkhyasva aṅkhyethām aṅkhyadhvam
Thirdaṅkhyatām aṅkhyetām aṅkhyantām


Future

ActiveSingularDualPlural
Firstaṅkhayiṣyāmi aṅkhayiṣyāvaḥ aṅkhayiṣyāmaḥ
Secondaṅkhayiṣyasi aṅkhayiṣyathaḥ aṅkhayiṣyatha
Thirdaṅkhayiṣyati aṅkhayiṣyataḥ aṅkhayiṣyanti


MiddleSingularDualPlural
Firstaṅkhayiṣye aṅkhayiṣyāvahe aṅkhayiṣyāmahe
Secondaṅkhayiṣyase aṅkhayiṣyethe aṅkhayiṣyadhve
Thirdaṅkhayiṣyate aṅkhayiṣyete aṅkhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṅkhayitāsmi aṅkhayitāsvaḥ aṅkhayitāsmaḥ
Secondaṅkhayitāsi aṅkhayitāsthaḥ aṅkhayitāstha
Thirdaṅkhayitā aṅkhayitārau aṅkhayitāraḥ

Participles

Past Passive Participle
aṅkhita m. n. aṅkhitā f.

Past Active Participle
aṅkhitavat m. n. aṅkhitavatī f.

Present Active Participle
aṅkhayat m. n. aṅkhayantī f.

Present Passive Participle
aṅkhyamāna m. n. aṅkhyamānā f.

Future Active Participle
aṅkhayiṣyat m. n. aṅkhayiṣyantī f.

Future Middle Participle
aṅkhayiṣyamāṇa m. n. aṅkhayiṣyamāṇā f.

Future Passive Participle
aṅkhayitavya m. n. aṅkhayitavyā f.

Future Passive Participle
aṅkhya m. n. aṅkhyā f.

Future Passive Participle
aṅkhanīya m. n. aṅkhanīyā f.

Indeclinable forms

Infinitive
aṅkhayitum

Absolutive
aṅkhayitvā

Periphrastic Perfect
aṅkhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria