Conjugation tables of añj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanajmi añjvaḥ añjmaḥ
Secondanakṣi aṅkthaḥ aṅktha
Thirdanakti aṅktaḥ añjanti


MiddleSingularDualPlural
Firstañje añjvahe añjmahe
Secondaṅkṣe añjāthe aṅgdhve
Thirdaṅkte añjāte añjate


PassiveSingularDualPlural
Firstajye ajyāvahe ajyāmahe
Secondajyase ajyethe ajyadhve
Thirdajyate ajyete ajyante


Imperfect

ActiveSingularDualPlural
Firstānajam āñjva āñjma
Secondānak āṅktam āṅkta
Thirdānak āṅktām āñjan


MiddleSingularDualPlural
Firstāñji āñjvahi āñjmahi
Secondāṅkthāḥ āñjāthām āṅgdhvam
Thirdāṅkta āñjātām āñjata


PassiveSingularDualPlural
Firstājye ājyāvahi ājyāmahi
Secondājyathāḥ ājyethām ājyadhvam
Thirdājyata ājyetām ājyanta


Optative

ActiveSingularDualPlural
Firstañjyām añjyāva añjyāma
Secondañjyāḥ añjyātam añjyāta
Thirdañjyāt añjyātām añjyuḥ


MiddleSingularDualPlural
Firstañjīya añjīvahi añjīmahi
Secondañjīthāḥ añjīyāthām añjīdhvam
Thirdañjīta añjīyātām añjīran


PassiveSingularDualPlural
Firstajyeya ajyevahi ajyemahi
Secondajyethāḥ ajyeyāthām ajyedhvam
Thirdajyeta ajyeyātām ajyeran


Imperative

ActiveSingularDualPlural
Firstanajāni anajāva anajāma
Secondaṅgdhi aṅktam aṅkta
Thirdanaktu aṅktām añjantu


MiddleSingularDualPlural
Firstanajai anajāvahai anajāmahai
Secondaṅkṣva añjāthām aṅgdhvam
Thirdaṅktām añjātām añjatām


PassiveSingularDualPlural
Firstajyai ajyāvahai ajyāmahai
Secondajyasva ajyethām ajyadhvam
Thirdajyatām ajyetām ajyantām


Future

ActiveSingularDualPlural
Firstañjiṣyāmi aṅkṣyāmi añjiṣyāvaḥ aṅkṣyāvaḥ añjiṣyāmaḥ aṅkṣyāmaḥ
Secondañjiṣyasi aṅkṣyasi añjiṣyathaḥ aṅkṣyathaḥ añjiṣyatha aṅkṣyatha
Thirdañjiṣyati aṅkṣyati añjiṣyataḥ aṅkṣyataḥ añjiṣyanti aṅkṣyanti


MiddleSingularDualPlural
Firstañjiṣye aṅkṣye añjiṣyāvahe aṅkṣyāvahe añjiṣyāmahe aṅkṣyāmahe
Secondañjiṣyase aṅkṣyase añjiṣyethe aṅkṣyethe añjiṣyadhve aṅkṣyadhve
Thirdañjiṣyate aṅkṣyate añjiṣyete aṅkṣyete añjiṣyante aṅkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstañjitāsmi aṅktāsmi añjitāsvaḥ aṅktāsvaḥ añjitāsmaḥ aṅktāsmaḥ
Secondañjitāsi aṅktāsi añjitāsthaḥ aṅktāsthaḥ añjitāstha aṅktāstha
Thirdañjitā aṅktā añjitārau aṅktārau añjitāraḥ aṅktāraḥ


Perfect

ActiveSingularDualPlural
Firstānañja ānañjiva ānañjima
Secondānañjitha ānañjathuḥ ānañja
Thirdānañja ānañjatuḥ ānañjuḥ


MiddleSingularDualPlural
Firstānañje ānañjivahe ānañjimahe
Secondānañjiṣe ānañjāthe ānañjidhve
Thirdānañje ānañjāte ānañjire


Benedictive

ActiveSingularDualPlural
Firstajyāsam ajyāsva ajyāsma
Secondajyāḥ ajyāstam ajyāsta
Thirdajyāt ajyāstām ajyāsuḥ

Participles

Past Passive Participle
akta m. n. aktā f.

Past Active Participle
aktavat m. n. aktavatī f.

Present Active Participle
añjat m. n. añjatī f.

Present Middle Participle
añjāna m. n. añjānā f.

Present Passive Participle
ajyamāna m. n. ajyamānā f.

Future Active Participle
aṅkṣyat m. n. aṅkṣyantī f.

Future Active Participle
añjiṣyat m. n. añjiṣyantī f.

Future Middle Participle
añjiṣyamāṇa m. n. añjiṣyamāṇā f.

Future Middle Participle
aṅkṣyamāṇa m. n. aṅkṣyamāṇā f.

Future Passive Participle
aṅktavya m. n. aṅktavyā f.

Future Passive Participle
añjitavya m. n. añjitavyā f.

Future Passive Participle
aṅgya m. n. aṅgyā f.

Future Passive Participle
añjanīya m. n. añjanīyā f.

Perfect Active Participle
ānañjvas m. n. ānañjuṣī f.

Perfect Middle Participle
ānañjāna m. n. ānañjānā f.

Indeclinable forms

Infinitive
añjitum

Infinitive
aṅktum

Absolutive
añjitvā

Absolutive
aktvā

Absolutive
-ajya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstañjayāmi añjayāvaḥ añjayāmaḥ
Secondañjayasi añjayathaḥ añjayatha
Thirdañjayati añjayataḥ añjayanti


MiddleSingularDualPlural
Firstañjaye añjayāvahe añjayāmahe
Secondañjayase añjayethe añjayadhve
Thirdañjayate añjayete añjayante


PassiveSingularDualPlural
Firstañjye añjyāvahe añjyāmahe
Secondañjyase añjyethe añjyadhve
Thirdañjyate añjyete añjyante


Imperfect

ActiveSingularDualPlural
Firstāñjayam āñjayāva āñjayāma
Secondāñjayaḥ āñjayatam āñjayata
Thirdāñjayat āñjayatām āñjayan


MiddleSingularDualPlural
Firstāñjaye āñjayāvahi āñjayāmahi
Secondāñjayathāḥ āñjayethām āñjayadhvam
Thirdāñjayata āñjayetām āñjayanta


PassiveSingularDualPlural
Firstāñjye āñjyāvahi āñjyāmahi
Secondāñjyathāḥ āñjyethām āñjyadhvam
Thirdāñjyata āñjyetām āñjyanta


Optative

ActiveSingularDualPlural
Firstañjayeyam añjayeva añjayema
Secondañjayeḥ añjayetam añjayeta
Thirdañjayet añjayetām añjayeyuḥ


MiddleSingularDualPlural
Firstañjayeya añjayevahi añjayemahi
Secondañjayethāḥ añjayeyāthām añjayedhvam
Thirdañjayeta añjayeyātām añjayeran


PassiveSingularDualPlural
Firstañjyeya añjyevahi añjyemahi
Secondañjyethāḥ añjyeyāthām añjyedhvam
Thirdañjyeta añjyeyātām añjyeran


Imperative

ActiveSingularDualPlural
Firstañjayāni añjayāva añjayāma
Secondañjaya añjayatam añjayata
Thirdañjayatu añjayatām añjayantu


MiddleSingularDualPlural
Firstañjayai añjayāvahai añjayāmahai
Secondañjayasva añjayethām añjayadhvam
Thirdañjayatām añjayetām añjayantām


PassiveSingularDualPlural
Firstañjyai añjyāvahai añjyāmahai
Secondañjyasva añjyethām añjyadhvam
Thirdañjyatām añjyetām añjyantām


Future

ActiveSingularDualPlural
Firstañjayiṣyāmi añjayiṣyāvaḥ añjayiṣyāmaḥ
Secondañjayiṣyasi añjayiṣyathaḥ añjayiṣyatha
Thirdañjayiṣyati añjayiṣyataḥ añjayiṣyanti


MiddleSingularDualPlural
Firstañjayiṣye añjayiṣyāvahe añjayiṣyāmahe
Secondañjayiṣyase añjayiṣyethe añjayiṣyadhve
Thirdañjayiṣyate añjayiṣyete añjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstañjayitāsmi añjayitāsvaḥ añjayitāsmaḥ
Secondañjayitāsi añjayitāsthaḥ añjayitāstha
Thirdañjayitā añjayitārau añjayitāraḥ

Participles

Past Passive Participle
añjita m. n. añjitā f.

Past Active Participle
añjitavat m. n. añjitavatī f.

Present Active Participle
añjayat m. n. añjayantī f.

Present Middle Participle
añjayamāna m. n. añjayamānā f.

Present Passive Participle
añjyamāna m. n. añjyamānā f.

Future Active Participle
añjayiṣyat m. n. añjayiṣyantī f.

Future Middle Participle
añjayiṣyamāṇa m. n. añjayiṣyamāṇā f.

Future Passive Participle
añjya m. n. añjyā f.

Future Passive Participle
añjanīya m. n. añjanīyā f.

Future Passive Participle
añjayitavya m. n. añjayitavyā f.

Indeclinable forms

Infinitive
añjayitum

Absolutive
añjayitvā

Absolutive
-añjya

Periphrastic Perfect
añjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria