तिङन्तावली इन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइनोति इनुतः इन्वन्ति
मध्यमइनोषि इनुथः इनुथ
उत्तमइनोमि इन्वः इनुवः इन्मः इनुमः


कर्मणिएकद्विबहु
प्रथमइन्यते इन्येते इन्यन्ते
मध्यमइन्यसे इन्येथे इन्यध्वे
उत्तमइन्ये इन्यावहे इन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐनोत् ऐनुताम् ऐन्वन्
मध्यमऐनोः ऐनुतम् ऐनुत
उत्तमऐनवम् ऐन्व ऐनुव ऐन्म ऐनुम


कर्मणिएकद्विबहु
प्रथमऐन्यत ऐन्येताम् ऐन्यन्त
मध्यमऐन्यथाः ऐन्येथाम् ऐन्यध्वम्
उत्तमऐन्ये ऐन्यावहि ऐन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइनुयात् इनुयाताम् इनुयुः
मध्यमइनुयाः इनुयातम् इनुयात
उत्तमइनुयाम् इनुयाव इनुयाम


कर्मणिएकद्विबहु
प्रथमइन्येत इन्येयाताम् इन्येरन्
मध्यमइन्येथाः इन्येयाथाम् इन्येध्वम्
उत्तमइन्येय इन्येवहि इन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइनोतु इनुताम् इन्वन्तु
मध्यमइनु इनुतम् इनुत
उत्तमइनवानि इनवाव इनवाम


कर्मणिएकद्विबहु
प्रथमइन्यताम् इन्येताम् इन्यन्ताम्
मध्यमइन्यस्व इन्येथाम् इन्यध्वम्
उत्तमइन्यै इन्यावहै इन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएनिष्यति एनिष्यतः एनिष्यन्ति
मध्यमएनिष्यसि एनिष्यथः एनिष्यथ
उत्तमएनिष्यामि एनिष्यावः एनिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमएनिता एनितारौ एनितारः
मध्यमएनितासि एनितास्थः एनितास्थ
उत्तमएनितास्मि एनितास्वः एनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयेन ईय्नतुः ईय्नुः
मध्यमइयेनिथ ईय्नथुः ईय्न
उत्तमइयेन ईय्निव ईय्निम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइन्यात् इन्यास्ताम् इन्यासुः
मध्यमइन्याः इन्यास्तम् इन्यास्त
उत्तमइन्यासम् इन्यास्व इन्यास्म

कृदन्त

क्त
इन्त m. n. इन्ता f.

क्तवतु
इन्तवत् m. n. इन्तवती f.

शतृ
इन्वत् m. n. इन्वती f.

शानच् कर्मणि
इन्यमान m. n. इन्यमाना f.

लुडादेश पर
एनिष्यत् m. n. एनिष्यन्ती f.

तव्य
एनितव्य m. n. एनितव्या f.

यत्
एन्य m. n. एन्या f.

अनीयर्
एननीय m. n. एननीया f.

लिडादेश पर
ईय्निवस् m. n. ईय्नुषी f.

अव्यय

तुमुन्
एनितुम्

क्त्वा
इन्त्वा

ल्यप्
॰इन्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria