तिङन्तावली वस्त्र

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवस्त्रीयति वस्त्रीयतः वस्त्रीयन्ति
मध्यमवस्त्रीयसि वस्त्रीयथः वस्त्रीयथ
उत्तमवस्त्रीयामि वस्त्रीयावः वस्त्रीयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवस्त्रीयत् अवस्त्रीयताम् अवस्त्रीयन्
मध्यमअवस्त्रीयः अवस्त्रीयतम् अवस्त्रीयत
उत्तमअवस्त्रीयम् अवस्त्रीयाव अवस्त्रीयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवस्त्रीयेत् वस्त्रीयेताम् वस्त्रीयेयुः
मध्यमवस्त्रीयेः वस्त्रीयेतम् वस्त्रीयेत
उत्तमवस्त्रीयेयम् वस्त्रीयेव वस्त्रीयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमवस्त्रीयतु वस्त्रीयताम् वस्त्रीयन्तु
मध्यमवस्त्रीय वस्त्रीयतम् वस्त्रीयत
उत्तमवस्त्रीयाणि वस्त्रीयाव वस्त्रीयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमवस्त्रीयिष्यति वस्त्रीयिष्यतः वस्त्रीयिष्यन्ति
मध्यमवस्त्रीयिष्यसि वस्त्रीयिष्यथः वस्त्रीयिष्यथ
उत्तमवस्त्रीयिष्यामि वस्त्रीयिष्यावः वस्त्रीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवस्त्रीयिष्यते वस्त्रीयिष्येते वस्त्रीयिष्यन्ते
मध्यमवस्त्रीयिष्यसे वस्त्रीयिष्येथे वस्त्रीयिष्यध्वे
उत्तमवस्त्रीयिष्ये वस्त्रीयिष्यावहे वस्त्रीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवस्त्रीयिता वस्त्रीयितारौ वस्त्रीयितारः
मध्यमवस्त्रीयितासि वस्त्रीयितास्थः वस्त्रीयितास्थ
उत्तमवस्त्रीयितास्मि वस्त्रीयितास्वः वस्त्रीयितास्मः

कृदन्त

क्त
वस्त्रित m. n. वस्त्रिता f.

क्तवतु
वस्त्रितवत् m. n. वस्त्रितवती f.

शतृ
वस्त्रीयत् m. n. वस्त्रीयन्ती f.

लुडादेश पर
वस्त्रीयिष्यत् m. n. वस्त्रीयिष्यन्ती f.

लुडादेश आत्म
वस्त्रीयिष्यमाण m. n. वस्त्रीयिष्यमाणा f.

तव्य
वस्त्रीयितव्य m. n. वस्त्रीयितव्या f.

अव्यय

तुमुन्
वस्त्रीयितुम्

क्त्वा
वस्त्रीयित्वा

लिट्
वस्त्रीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria