तिङन्तावली वरिवस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवरिवस्यति वरिवस्यतः वरिवस्यन्ति
मध्यमवरिवस्यसि वरिवस्यथः वरिवस्यथ
उत्तमवरिवस्यामि वरिवस्यावः वरिवस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवरिवस्यत् अवरिवस्यताम् अवरिवस्यन्
मध्यमअवरिवस्यः अवरिवस्यतम् अवरिवस्यत
उत्तमअवरिवस्यम् अवरिवस्याव अवरिवस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवरिवस्येत् वरिवस्येताम् वरिवस्येयुः
मध्यमवरिवस्येः वरिवस्येतम् वरिवस्येत
उत्तमवरिवस्येयम् वरिवस्येव वरिवस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमवरिवस्यतु वरिवस्यताम् वरिवस्यन्तु
मध्यमवरिवस्य वरिवस्यतम् वरिवस्यत
उत्तमवरिवस्यानि वरिवस्याव वरिवस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमवरिवस्यिष्यति वरिवस्यिष्यतः वरिवस्यिष्यन्ति
मध्यमवरिवस्यिष्यसि वरिवस्यिष्यथः वरिवस्यिष्यथ
उत्तमवरिवस्यिष्यामि वरिवस्यिष्यावः वरिवस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवरिवस्यिष्यते वरिवस्यिष्येते वरिवस्यिष्यन्ते
मध्यमवरिवस्यिष्यसे वरिवस्यिष्येथे वरिवस्यिष्यध्वे
उत्तमवरिवस्यिष्ये वरिवस्यिष्यावहे वरिवस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवरिवस्यिता वरिवस्यितारौ वरिवस्यितारः
मध्यमवरिवस्यितासि वरिवस्यितास्थः वरिवस्यितास्थ
उत्तमवरिवस्यितास्मि वरिवस्यितास्वः वरिवस्यितास्मः

कृदन्त

क्त
वरिवेत m. n. वरिवेता f.

क्तवतु
वरिवेतवत् m. n. वरिवेतवती f.

शतृ
वरिवस्यत् m. n. वरिवस्यन्ती f.

लुडादेश पर
वरिवस्यिष्यत् m. n. वरिवस्यिष्यन्ती f.

लुडादेश आत्म
वरिवस्यिष्यमाण m. n. वरिवस्यिष्यमाणा f.

तव्य
वरिवस्यितव्य m. n. वरिवस्यितव्या f.

अव्यय

तुमुन्
वरिवस्यितुम्

क्त्वा
वरिवस्यित्वा

लिट्
वरिवस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria