तिङन्तावली तन्त्र

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतन्त्रयति तन्त्रयतः तन्त्रयन्ति
मध्यमतन्त्रयसि तन्त्रयथः तन्त्रयथ
उत्तमतन्त्रयामि तन्त्रयावः तन्त्रयामः


कर्मणिएकद्विबहु
प्रथमतन्त्र्यते तन्त्र्येते तन्त्र्यन्ते
मध्यमतन्त्र्यसे तन्त्र्येथे तन्त्र्यध्वे
उत्तमतन्त्र्ये तन्त्र्यावहे तन्त्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतन्त्रयत् अतन्त्रयताम् अतन्त्रयन्
मध्यमअतन्त्रयः अतन्त्रयतम् अतन्त्रयत
उत्तमअतन्त्रयम् अतन्त्रयाव अतन्त्रयाम


कर्मणिएकद्विबहु
प्रथमअतन्त्र्यत अतन्त्र्येताम् अतन्त्र्यन्त
मध्यमअतन्त्र्यथाः अतन्त्र्येथाम् अतन्त्र्यध्वम्
उत्तमअतन्त्र्ये अतन्त्र्यावहि अतन्त्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतन्त्रयेत् तन्त्रयेताम् तन्त्रयेयुः
मध्यमतन्त्रयेः तन्त्रयेतम् तन्त्रयेत
उत्तमतन्त्रयेयम् तन्त्रयेव तन्त्रयेम


कर्मणिएकद्विबहु
प्रथमतन्त्र्येत तन्त्र्येयाताम् तन्त्र्येरन्
मध्यमतन्त्र्येथाः तन्त्र्येयाथाम् तन्त्र्येध्वम्
उत्तमतन्त्र्येय तन्त्र्येवहि तन्त्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतन्त्रयतु तन्त्रयताम् तन्त्रयन्तु
मध्यमतन्त्रय तन्त्रयतम् तन्त्रयत
उत्तमतन्त्रयाणि तन्त्रयाव तन्त्रयाम


कर्मणिएकद्विबहु
प्रथमतन्त्र्यताम् तन्त्र्येताम् तन्त्र्यन्ताम्
मध्यमतन्त्र्यस्व तन्त्र्येथाम् तन्त्र्यध्वम्
उत्तमतन्त्र्यै तन्त्र्यावहै तन्त्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतन्त्रयिष्यति तन्त्रयिष्यतः तन्त्रयिष्यन्ति
मध्यमतन्त्रयिष्यसि तन्त्रयिष्यथः तन्त्रयिष्यथ
उत्तमतन्त्रयिष्यामि तन्त्रयिष्यावः तन्त्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतन्त्रयिष्यते तन्त्रयिष्येते तन्त्रयिष्यन्ते
मध्यमतन्त्रयिष्यसे तन्त्रयिष्येथे तन्त्रयिष्यध्वे
उत्तमतन्त्रयिष्ये तन्त्रयिष्यावहे तन्त्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतन्त्रयिता तन्त्रयितारौ तन्त्रयितारः
मध्यमतन्त्रयितासि तन्त्रयितास्थः तन्त्रयितास्थ
उत्तमतन्त्रयितास्मि तन्त्रयितास्वः तन्त्रयितास्मः

कृदन्त

क्त
तन्त्रित m. n. तन्त्रिता f.

क्तवतु
तन्त्रितवत् m. n. तन्त्रितवती f.

शतृ
तन्त्रयत् m. n. तन्त्रयन्ती f.

शानच् कर्मणि
तन्त्र्यमाण m. n. तन्त्र्यमाणा f.

लुडादेश पर
तन्त्रयिष्यत् m. n. तन्त्रयिष्यन्ती f.

लुडादेश आत्म
तन्त्रयिष्यमाण m. n. तन्त्रयिष्यमाणा f.

तव्य
तन्त्रयितव्य m. n. तन्त्रयितव्या f.

यत्
तन्त्र्य m. n. तन्त्र्या f.

अनीयर्
तन्त्रणीय m. n. तन्त्रणीया f.

अव्यय

तुमुन्
तन्त्रयितुम्

क्त्वा
तन्त्रयित्वा

लिट्
तन्त्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria