तिङन्तावली प्रतिषेध

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रतिषेधयति प्रतिषेधयतः प्रतिषेधयन्ति
मध्यमप्रतिषेधयसि प्रतिषेधयथः प्रतिषेधयथ
उत्तमप्रतिषेधयामि प्रतिषेधयावः प्रतिषेधयामः


कर्मणिएकद्विबहु
प्रथमप्रतिषेध्यते प्रतिषेध्येते प्रतिषेध्यन्ते
मध्यमप्रतिषेध्यसे प्रतिषेध्येथे प्रतिषेध्यध्वे
उत्तमप्रतिषेध्ये प्रतिषेध्यावहे प्रतिषेध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रतिषेधयत् अप्रतिषेधयताम् अप्रतिषेधयन्
मध्यमअप्रतिषेधयः अप्रतिषेधयतम् अप्रतिषेधयत
उत्तमअप्रतिषेधयम् अप्रतिषेधयाव अप्रतिषेधयाम


कर्मणिएकद्विबहु
प्रथमअप्रतिषेध्यत अप्रतिषेध्येताम् अप्रतिषेध्यन्त
मध्यमअप्रतिषेध्यथाः अप्रतिषेध्येथाम् अप्रतिषेध्यध्वम्
उत्तमअप्रतिषेध्ये अप्रतिषेध्यावहि अप्रतिषेध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रतिषेधयेत् प्रतिषेधयेताम् प्रतिषेधयेयुः
मध्यमप्रतिषेधयेः प्रतिषेधयेतम् प्रतिषेधयेत
उत्तमप्रतिषेधयेयम् प्रतिषेधयेव प्रतिषेधयेम


कर्मणिएकद्विबहु
प्रथमप्रतिषेध्येत प्रतिषेध्येयाताम् प्रतिषेध्येरन्
मध्यमप्रतिषेध्येथाः प्रतिषेध्येयाथाम् प्रतिषेध्येध्वम्
उत्तमप्रतिषेध्येय प्रतिषेध्येवहि प्रतिषेध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रतिषेधयतु प्रतिषेधयताम् प्रतिषेधयन्तु
मध्यमप्रतिषेधय प्रतिषेधयतम् प्रतिषेधयत
उत्तमप्रतिषेधयानि प्रतिषेधयाव प्रतिषेधयाम


कर्मणिएकद्विबहु
प्रथमप्रतिषेध्यताम् प्रतिषेध्येताम् प्रतिषेध्यन्ताम्
मध्यमप्रतिषेध्यस्व प्रतिषेध्येथाम् प्रतिषेध्यध्वम्
उत्तमप्रतिषेध्यै प्रतिषेध्यावहै प्रतिषेध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रतिषेधयिष्यति प्रतिषेधयिष्यतः प्रतिषेधयिष्यन्ति
मध्यमप्रतिषेधयिष्यसि प्रतिषेधयिष्यथः प्रतिषेधयिष्यथ
उत्तमप्रतिषेधयिष्यामि प्रतिषेधयिष्यावः प्रतिषेधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रतिषेधयिष्यते प्रतिषेधयिष्येते प्रतिषेधयिष्यन्ते
मध्यमप्रतिषेधयिष्यसे प्रतिषेधयिष्येथे प्रतिषेधयिष्यध्वे
उत्तमप्रतिषेधयिष्ये प्रतिषेधयिष्यावहे प्रतिषेधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रतिषेधयिता प्रतिषेधयितारौ प्रतिषेधयितारः
मध्यमप्रतिषेधयितासि प्रतिषेधयितास्थः प्रतिषेधयितास्थ
उत्तमप्रतिषेधयितास्मि प्रतिषेधयितास्वः प्रतिषेधयितास्मः

कृदन्त

क्त
प्रतिषेधित m. n. प्रतिषेधिता f.

क्तवतु
प्रतिषेधितवत् m. n. प्रतिषेधितवती f.

शतृ
प्रतिषेधयत् m. n. प्रतिषेधयन्ती f.

शानच् कर्मणि
प्रतिषेध्यमान m. n. प्रतिषेध्यमाना f.

लुडादेश पर
प्रतिषेधयिष्यत् m. n. प्रतिषेधयिष्यन्ती f.

लुडादेश आत्म
प्रतिषेधयिष्यमाण m. n. प्रतिषेधयिष्यमाणा f.

तव्य
प्रतिषेधयितव्य m. n. प्रतिषेधयितव्या f.

यत्
प्रतिषेध्य m. n. प्रतिषेध्या f.

अनीयर्
प्रतिषेधनीय m. n. प्रतिषेधनीया f.

अव्यय

तुमुन्
प्रतिषेधयितुम्

क्त्वा
प्रतिषेधयित्वा

लिट्
प्रतिषेधयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria