तिङन्तावली मृग

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममृगयति मृगयतः मृगयन्ति
मध्यममृगयसि मृगयथः मृगयथ
उत्तममृगयामि मृगयावः मृगयामः


आत्मनेपदेएकद्विबहु
प्रथममृगयते मृगयेते मृगयन्ते
मध्यममृगयसे मृगयेथे मृगयध्वे
उत्तममृगये मृगयावहे मृगयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमृगयत् अमृगयताम् अमृगयन्
मध्यमअमृगयः अमृगयतम् अमृगयत
उत्तमअमृगयम् अमृगयाव अमृगयाम


आत्मनेपदेएकद्विबहु
प्रथमअमृगयत अमृगयेताम् अमृगयन्त
मध्यमअमृगयथाः अमृगयेथाम् अमृगयध्वम्
उत्तमअमृगये अमृगयावहि अमृगयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममृगयेत् मृगयेताम् मृगयेयुः
मध्यममृगयेः मृगयेतम् मृगयेत
उत्तममृगयेयम् मृगयेव मृगयेम


आत्मनेपदेएकद्विबहु
प्रथममृगयेत मृगयेयाताम् मृगयेरन्
मध्यममृगयेथाः मृगयेयाथाम् मृगयेध्वम्
उत्तममृगयेय मृगयेवहि मृगयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममृगयतु मृगयताम् मृगयन्तु
मध्यममृगय मृगयतम् मृगयत
उत्तममृगयाणि मृगयाव मृगयाम


आत्मनेपदेएकद्विबहु
प्रथममृगयताम् मृगयेताम् मृगयन्ताम्
मध्यममृगयस्व मृगयेथाम् मृगयध्वम्
उत्तममृगयै मृगयावहै मृगयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममृगयिष्यति मृगयिष्यतः मृगयिष्यन्ति
मध्यममृगयिष्यसि मृगयिष्यथः मृगयिष्यथ
उत्तममृगयिष्यामि मृगयिष्यावः मृगयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममृगयिष्यते मृगयिष्येते मृगयिष्यन्ते
मध्यममृगयिष्यसे मृगयिष्येथे मृगयिष्यध्वे
उत्तममृगयिष्ये मृगयिष्यावहे मृगयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममृगयिता मृगयितारौ मृगयितारः
मध्यममृगयितासि मृगयितास्थः मृगयितास्थ
उत्तममृगयितास्मि मृगयितास्वः मृगयितास्मः

कृदन्त

क्त
मृगित m. n. मृगिता f.

क्तवतु
मृगितवत् m. n. मृगितवती f.

शतृ
मृगयत् m. n. मृगयन्ती f.

शानच्
मृगयमाण m. n. मृगयमाणा f.

लुडादेश पर
मृगयिष्यत् m. n. मृगयिष्यन्ती f.

लुडादेश आत्म
मृगयिष्यमाण m. n. मृगयिष्यमाणा f.

तव्य
मृगयितव्य m. n. मृगयितव्या f.

अव्यय

तुमुन्
मृगयितुम्

क्त्वा
मृगयित्वा

लिट्
मृगयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria