तिङन्तावली असूय

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअसूयति असूयतः असूयन्ति
मध्यमअसूयसि असूयथः असूयथ
उत्तमअसूयामि असूयावः असूयामः


आत्मनेपदेएकद्विबहु
प्रथमअसूयते असूयेते असूयन्ते
मध्यमअसूयसे असूयेथे असूयध्वे
उत्तमअसूये असूयावहे असूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआसूयत् आसूयताम् आसूयन्
मध्यमआसूयः आसूयतम् आसूयत
उत्तमआसूयम् आसूयाव आसूयाम


आत्मनेपदेएकद्विबहु
प्रथमआसूयत आसूयेताम् आसूयन्त
मध्यमआसूयथाः आसूयेथाम् आसूयध्वम्
उत्तमआसूये आसूयावहि आसूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअसूयेत् असूयेताम् असूयेयुः
मध्यमअसूयेः असूयेतम् असूयेत
उत्तमअसूयेयम् असूयेव असूयेम


आत्मनेपदेएकद्विबहु
प्रथमअसूयेत असूयेयाताम् असूयेरन्
मध्यमअसूयेथाः असूयेयाथाम् असूयेध्वम्
उत्तमअसूयेय असूयेवहि असूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअसूयतु असूयताम् असूयन्तु
मध्यमअसूय असूयतम् असूयत
उत्तमअसूयानि असूयाव असूयाम


आत्मनेपदेएकद्विबहु
प्रथमअसूयताम् असूयेताम् असूयन्ताम्
मध्यमअसूयस्व असूयेथाम् असूयध्वम्
उत्तमअसूयै असूयावहै असूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअसूयिष्यति असूयिष्यतः असूयिष्यन्ति
मध्यमअसूयिष्यसि असूयिष्यथः असूयिष्यथ
उत्तमअसूयिष्यामि असूयिष्यावः असूयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअसूयिष्यते असूयिष्येते असूयिष्यन्ते
मध्यमअसूयिष्यसे असूयिष्येथे असूयिष्यध्वे
उत्तमअसूयिष्ये असूयिष्यावहे असूयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअसूयिता असूयितारौ असूयितारः
मध्यमअसूयितासि असूयितास्थः असूयितास्थ
उत्तमअसूयितास्मि असूयितास्वः असूयितास्मः

कृदन्त

क्त
असूयित m. n. असूयिता f.

क्तवतु
असूयितवत् m. n. असूयितवती f.

शतृ
असूयत् m. n. असूयन्ती f.

शानच्
असूयमान m. n. असूयमाना f.

लुडादेश पर
असूयिष्यत् m. n. असूयिष्यन्ती f.

लुडादेश आत्म
असूयिष्यमाण m. n. असूयिष्यमाणा f.

तव्य
असूयितव्य m. n. असूयितव्या f.

अव्यय

तुमुन्
असूयितुम्

क्त्वा
असूयित्वा

लिट्
असूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria