तिङन्तावली अन्त

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्तयति अन्तयतः अन्तयन्ति
मध्यमअन्तयसि अन्तयथः अन्तयथ
उत्तमअन्तयामि अन्तयावः अन्तयामः


कर्मणिएकद्विबहु
प्रथमअन्त्यते अन्त्येते अन्त्यन्ते
मध्यमअन्त्यसे अन्त्येथे अन्त्यध्वे
उत्तमअन्त्ये अन्त्यावहे अन्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्तयत् आन्तयताम् आन्तयन्
मध्यमआन्तयः आन्तयतम् आन्तयत
उत्तमआन्तयम् आन्तयाव आन्तयाम


कर्मणिएकद्विबहु
प्रथमआन्त्यत आन्त्येताम् आन्त्यन्त
मध्यमआन्त्यथाः आन्त्येथाम् आन्त्यध्वम्
उत्तमआन्त्ये आन्त्यावहि आन्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्तयेत् अन्तयेताम् अन्तयेयुः
मध्यमअन्तयेः अन्तयेतम् अन्तयेत
उत्तमअन्तयेयम् अन्तयेव अन्तयेम


कर्मणिएकद्विबहु
प्रथमअन्त्येत अन्त्येयाताम् अन्त्येरन्
मध्यमअन्त्येथाः अन्त्येयाथाम् अन्त्येध्वम्
उत्तमअन्त्येय अन्त्येवहि अन्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्तयतु अन्तयताम् अन्तयन्तु
मध्यमअन्तय अन्तयतम् अन्तयत
उत्तमअन्तयानि अन्तयाव अन्तयाम


कर्मणिएकद्विबहु
प्रथमअन्त्यताम् अन्त्येताम् अन्त्यन्ताम्
मध्यमअन्त्यस्व अन्त्येथाम् अन्त्यध्वम्
उत्तमअन्त्यै अन्त्यावहै अन्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्तयिष्यति अन्तयिष्यतः अन्तयिष्यन्ति
मध्यमअन्तयिष्यसि अन्तयिष्यथः अन्तयिष्यथ
उत्तमअन्तयिष्यामि अन्तयिष्यावः अन्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्तयिष्यते अन्तयिष्येते अन्तयिष्यन्ते
मध्यमअन्तयिष्यसे अन्तयिष्येथे अन्तयिष्यध्वे
उत्तमअन्तयिष्ये अन्तयिष्यावहे अन्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्तयिता अन्तयितारौ अन्तयितारः
मध्यमअन्तयितासि अन्तयितास्थः अन्तयितास्थ
उत्तमअन्तयितास्मि अन्तयितास्वः अन्तयितास्मः

कृदन्त

क्त
अन्तित m. n. अन्तिता f.

क्तवतु
अन्तितवत् m. n. अन्तितवती f.

शतृ
अन्तयत् m. n. अन्तयन्ती f.

शानच् कर्मणि
अन्त्यमान m. n. अन्त्यमाना f.

लुडादेश पर
अन्तयिष्यत् m. n. अन्तयिष्यन्ती f.

लुडादेश आत्म
अन्तयिष्यमाण m. n. अन्तयिष्यमाणा f.

तव्य
अन्तयितव्य m. n. अन्तयितव्या f.

यत्
अन्त्य m. n. अन्त्या f.

अनीयर्
अन्तनीय m. n. अन्तनीया f.

अव्यय

तुमुन्
अन्तयितुम्

क्त्वा
अन्तयित्वा

लिट्
अन्तयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria