तिङन्तावली अध्वर

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअध्वरीयति अध्वरीयतः अध्वरीयन्ति
मध्यमअध्वरीयसि अध्वरीयथः अध्वरीयथ
उत्तमअध्वरीयामि अध्वरीयावः अध्वरीयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमआध्वरीयत् आध्वरीयताम् आध्वरीयन्
मध्यमआध्वरीयः आध्वरीयतम् आध्वरीयत
उत्तमआध्वरीयम् आध्वरीयाव आध्वरीयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वरीयेत् अध्वरीयेताम् अध्वरीयेयुः
मध्यमअध्वरीयेः अध्वरीयेतम् अध्वरीयेत
उत्तमअध्वरीयेयम् अध्वरीयेव अध्वरीयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमअध्वरीयतु अध्वरीयताम् अध्वरीयन्तु
मध्यमअध्वरीय अध्वरीयतम् अध्वरीयत
उत्तमअध्वरीयाणि अध्वरीयाव अध्वरीयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमअध्वरीयिष्यति अध्वरीयिष्यतः अध्वरीयिष्यन्ति
मध्यमअध्वरीयिष्यसि अध्वरीयिष्यथः अध्वरीयिष्यथ
उत्तमअध्वरीयिष्यामि अध्वरीयिष्यावः अध्वरीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअध्वरीयिष्यते अध्वरीयिष्येते अध्वरीयिष्यन्ते
मध्यमअध्वरीयिष्यसे अध्वरीयिष्येथे अध्वरीयिष्यध्वे
उत्तमअध्वरीयिष्ये अध्वरीयिष्यावहे अध्वरीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअध्वरीयिता अध्वरीयितारौ अध्वरीयितारः
मध्यमअध्वरीयितासि अध्वरीयितास्थः अध्वरीयितास्थ
उत्तमअध्वरीयितास्मि अध्वरीयितास्वः अध्वरीयितास्मः

कृदन्त

क्त
अध्वरित m. n. अध्वरिता f.

क्तवतु
अध्वरितवत् m. n. अध्वरितवती f.

शतृ
अध्वरीयत् m. n. अध्वरीयन्ती f.

लुडादेश पर
अध्वरीयिष्यत् m. n. अध्वरीयिष्यन्ती f.

लुडादेश आत्म
अध्वरीयिष्यमाण m. n. अध्वरीयिष्यमाणा f.

तव्य
अध्वरीयितव्य m. n. अध्वरीयितव्या f.

अव्यय

तुमुन्
अध्वरीयितुम्

क्त्वा
अध्वरीयित्वा

लिट्
अध्वरीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria