तिङन्तावली तन्द्र्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमतन्द्रयते तन्द्रयेते तन्द्रयन्ते
मध्यमतन्द्रयसे तन्द्रयेथे तन्द्रयध्वे
उत्तमतन्द्रये तन्द्रयावहे तन्द्रयामहे


कर्मणिएकद्विबहु
प्रथमतन्द्र्यते तन्द्र्येते तन्द्र्यन्ते
मध्यमतन्द्र्यसे तन्द्र्येथे तन्द्र्यध्वे
उत्तमतन्द्र्ये तन्द्र्यावहे तन्द्र्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअतन्द्रयत अतन्द्रयेताम् अतन्द्रयन्त
मध्यमअतन्द्रयथाः अतन्द्रयेथाम् अतन्द्रयध्वम्
उत्तमअतन्द्रये अतन्द्रयावहि अतन्द्रयामहि


कर्मणिएकद्विबहु
प्रथमअतन्द्र्यत अतन्द्र्येताम् अतन्द्र्यन्त
मध्यमअतन्द्र्यथाः अतन्द्र्येथाम् अतन्द्र्यध्वम्
उत्तमअतन्द्र्ये अतन्द्र्यावहि अतन्द्र्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमतन्द्रयेत तन्द्रयेयाताम् तन्द्रयेरन्
मध्यमतन्द्रयेथाः तन्द्रयेयाथाम् तन्द्रयेध्वम्
उत्तमतन्द्रयेय तन्द्रयेवहि तन्द्रयेमहि


कर्मणिएकद्विबहु
प्रथमतन्द्र्येत तन्द्र्येयाताम् तन्द्र्येरन्
मध्यमतन्द्र्येथाः तन्द्र्येयाथाम् तन्द्र्येध्वम्
उत्तमतन्द्र्येय तन्द्र्येवहि तन्द्र्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमतन्द्रयताम् तन्द्रयेताम् तन्द्रयन्ताम्
मध्यमतन्द्रयस्व तन्द्रयेथाम् तन्द्रयध्वम्
उत्तमतन्द्रयै तन्द्रयावहै तन्द्रयामहै


कर्मणिएकद्विबहु
प्रथमतन्द्र्यताम् तन्द्र्येताम् तन्द्र्यन्ताम्
मध्यमतन्द्र्यस्व तन्द्र्येथाम् तन्द्र्यध्वम्
उत्तमतन्द्र्यै तन्द्र्यावहै तन्द्र्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमतन्द्रयिष्यते तन्द्रयिष्येते तन्द्रयिष्यन्ते
मध्यमतन्द्रयिष्यसे तन्द्रयिष्येथे तन्द्रयिष्यध्वे
उत्तमतन्द्रयिष्ये तन्द्रयिष्यावहे तन्द्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतन्द्रयिता तन्द्रयितारौ तन्द्रयितारः
मध्यमतन्द्रयितासि तन्द्रयितास्थः तन्द्रयितास्थ
उत्तमतन्द्रयितास्मि तन्द्रयितास्वः तन्द्रयितास्मः

कृदन्त

क्त
तन्द्रित m. n. तन्द्रिता f.

क्तवतु
तन्द्रितवत् m. n. तन्द्रितवती f.

शानच्
तन्द्रयमाण m. n. तन्द्रयमाणा f.

शानच् कर्मणि
तन्द्र्यमाण m. n. तन्द्र्यमाणा f.

लुडादेश आत्म
तन्द्रयिष्यमाण m. n. तन्द्रयिष्यमाणा f.

तव्य
तन्द्रयितव्य m. n. तन्द्रयितव्या f.

यत्
तन्द्र्य m. n. तन्द्र्या f.

अनीयर्
तन्द्रणीय m. n. तन्द्रणीया f.

अव्यय

तुमुन्
तन्द्रयितुम्

क्त्वा
तन्द्रयित्वा

ल्यप्
॰तन्द्र्य

लिट्
तन्द्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria